SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ३४६ ] [ धर्मसंग्रहः- द्वितीयोऽधिकारः 'वायाए त्ति' निर्गमभूम्यादौ दृष्टस्य वाचाऽभिलापः क्रियते, कीदृशस्त्वम् ? इत्यादि । सम्प्रच्छनं कुशलस्य, 'अंछणं ति' बहुमानं तत्संनिधावासनं कियत्कालमिति । एष बहिर्दृष्टस्य विधिः । कारणविशेषे तु तत्प्रतिश्रयेऽपि गम्यते, तत्राप्येष एव विधिरग्रेतनोऽपि च । कारणान्याह - "परिआय-परिस-पुरिसं, खेत्तं कालं च आगमं नच्चा । कारणजाए जाए, जहारिहं जस्स जं जोग्गं ॥४॥ [ बृ. क. भा. / ४५५० ] पर्यायो ब्रह्मचर्यं तत्प्रभूतकालं ये पालितम्, परिषद्विनीता साधुसंहतिस्तत्प्रतिबद्धा, पुरुषं, ज्ञात्वा, कथं ? कुल - गण - सङ्घकार्याण्यस्यायत्तानीति, एवं तदधीनं क्षेत्रमिति, कालम्, अवमप्रतिजागरणमस्य गुण इति, आगमं सूत्रार्थोभयरूपमस्यास्तीति ज्ञात्वेति । साम्प्रतमेतदकरणे दोषमाह ‘“एआइँ अकुव्वंतो, जहारिहं अरिहदेसिए मग्गे । ण भवइ पवयणभत्ती, अभत्तिमंताइआ दोसा ॥५॥ [ बृ.क. भा. / ४५४९] तथा- “उपन्नकारणंमि, किइकम्मं जो न कुज्ज दुविहं पि । पासत्थाईआणं, उग्घाया तस्स चत्तारि ॥१॥ [ बृ.क. भा. / ४५४०] दुविहं पीति अभ्युत्थान- वन्दनलक्षणमित्यलं प्रसङ्गेन । प्रकृतमनुसरामः । तथा श्रमणोपासकादीनामादिशब्दाच्छ्राविकाणां च वन्दे वन्द इत्यपभ्रंशभाषया जल्पति, वन्दे वन्दे इति वा क्रिया, द्वित्वे सर्वान् श्रावकान् श्राविकाश्च नमस्कुर्व इत्यर्थः, इति । अथ कदाचित् सूरिस्तत्र चैत्ये नागतस्तदोपाश्रये स्वद्धय गत्वा वन्दनादिः सकलोऽपि विधिः कार्यो । यतो दिनकृत्ये — " अह धम्मदेसणत्थं च, तत्थ सूरी न आगओ । पुव्वत्तेण विहाणेणं, वसहीए गच्छए तओ ॥१॥ [ श्रा.दि./१४६ ] त्ति । ततः किं कर्त्तव्यम् ? इत्याह - तथेत्यादि, तथेति धर्मान्तरसमुच्चयार्थः, 'यथोचिते' यथायोग्ये स्थाने हट्टादौ, 'गत्वा' गमनं कृत्वा 'धर्म्यं' धर्माविरुद्धं धर्मात् स्वयंस्वीकृतव्रताभिग्रहादिरूपाद् व्यवहारशुद्ध्यादेर्वाऽनपेतमिति व्युत्पत्तेः, 'अर्थार्जनं' द्रव्योपार्जनकरणम्, अन्वयः प्राग्वदेव। यथोचितमिति यदा राजादिस्तदा धवलगृहम्, यद्यमात्यादिस्तदा करणम् अथ वणिगादिस्तदा आपणमिति । " १. L. P. । धर्माविरुद्धं मु० मध्ये कोष्ठके [ ], C. प्रतौ पार्श्वभागे ॥ D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy