SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ ३३० ] [ धर्मसंग्रहः- द्वितीयोऽधिकारः अथ पौरुषीप्रत्याख्यानम् – "पोरुसिं पच्चक्खाइ, उग्गए सूरे चउव्विहं पि आहारं असणं ४, अण्णत्थणाभोगेणं सहसागारेणं पच्छन्नकालेणं दिसामोहेणं साहूवयणेणं सव्वसमाहिवत्तियागारेणं वोसिरइ" । [ प्रत्याख्यानावश्यके, हारिभद्रीयवृत्तिः प० ८५२ ] पुरुषः प्रमाणस्याः सा पौरुषी छाया, कथम् ? कर्कसङ्क्रान्तौ पूर्वाह्णेऽपराह्ने वा यदा शरीरप्रमाणा छाया स्यात् तदा पौरुषी, तद्युक्तः कालोऽपि पौरुषी प्रहर इत्यर्थः । तद्रेखां याम्योत्तरायतां यदा देहच्छायापर्यन्तः स्पृशति, तदा सर्वदिनेषु पौरुषी । यद्वा पुरुषस्योर्ध्वस्य दक्षिणकर्णनिवेशितार्कस्य दक्षिणायनाद्यदिने यदा जानुच्छाया द्विपदा तदा पौरुषी । यथा - "आसाढे मासे दुपया, चित्तासोएस मासेसु, तिपया होइ पोरुसी ॥१॥ [ ओघ.नि./२८४ ] हानिवृद्धी त्वेवम् – पोसे मासे चउप्पया । "" 'अङ्गुलं सत्तरत्तेणं, पक्खेण तु दुअंगुलं । वद्धए हायए वा वि, मासेणं चउरंगुलं" ॥१॥ [ ओघ.नि/२८५ ] इति । 'साहूवयणेणं इत्यत्र च पादोन प्रहरेणाप्यधिकारः, अतस्तत्र पौरुषीच्छायोपरि प्रक्षेपोऽयं - "जिट्ठामूले आसाढसावणे छहिँ अंगुलेहिं पडिलेहा । अट्ठहिँ बीअतइअंमि, तइए दस अट्ठहिँ चउत्थे ॥१॥ [ य.दि./४८ ] पौरुषीप्रत्याख्यानसमानप्रत्याख्याना सार्द्धपौरुषी त्वेवम् - ‘“पोसे तणुछायाए, नवहिँ पएहिं तु पोरिसी सड्ढा । तावेक्केक्का हाणी, जावासाढे पया तिन्नि" ॥१॥ [ ] पूर्वार्द्धाऽग्रे वक्ष्यमाणोऽपि प्रमाणप्रस्तावादिहैव विज्ञेयः " " पोसे विहत्थिछाया, बारसअंगुलपमाण पुरिमद्धे । मासि दुअंगुलहाणी, आसाढे निट्ठिआ सव्वे ॥१॥[] सुखावबोधार्थं स्थापना चैषाम् - १. तुला - श्राद्धदिनकृत्यटीका प० २३० ॥ २. 'तार्कबिम्बस्य - इति श्राद्धदिनकृत्यवृत्तौ ॥ D:\new/d-2.pm5\3rd proof -
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy