SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ ३१६] [धर्मसंग्रहः-द्वितीयोऽधिकारः एवं तत्रस्थ एवार्द्धावनतकायः पुनरेवं भणति ‘इच्छामि खमासमणो' इत्यारभ्य यावद् 'वोसिरामि' इति' । परमयं विशेषः -अवग्रहाद् बहिनिष्क्रमणरहितआवश्यकीविरहितं दण्डकसूत्रं पठति। वन्दनकविधिविशेषसंवादिकाश्चेमा गाथा: - "आयारस्स उ मूलं, विणओ सो गुणवओ अ पडिवत्ती । सा य विहिवंदणाओ, विही इमो बारसावत्ते ॥१॥ [बृ.वं.भा./गा.३] होउमहाजाओवहि, संडासं पमज्ज उक्कुडुअठाणो । पडिलेहिअ मुहपोत्ती, पमज्जिओवरिमदेहद्धो ॥२॥ [बृ.वं.भा./गा.४] उडेउं परिसंठिअकुप्परधिअपट्टगो नमियकाओ। जुत्तिपिहिअपच्छद्धो, पवयणकुच्छा जह न होई ॥३॥ [ बृ.वं.भा./गा.५ ] वामंगुलिमुहपोत्ती, करजुअलतलत्थजुत्तरयहरणो । अवणिय जहुत्तदोसं, गुरुसमुहं भणइ पयडमिणं ॥४॥ [ बृ.वं.भा./गा.६ ] इच्छामि खमासमणो, इच्चाई जा निसीहियाए त्ति । छंदेणं निसुणेउं, गुरुवयणं उग्गहं जाए ॥५॥ [ बृ.वं.भा./गा.७] अणुजाणह मे मिउग्गहमणुजाणामि त्ति भासिए गुरुणा । उग्गहखेत्तं पविसइ, पमज्ज संडासए निसिए ॥६॥ [बृ.वं.भा./गा.८] संदंसं रयहरणं, पमज्ज भूमीइ संठवेऊणं। सीसफुसणेण होही, कज्जंति तओ पढममेव ॥७॥ [ बृ.वं.भा./गा.९ ] वामकरगहियूपोत्तीइ, एगद्देसेण वामकन्नाओ। आरंभिऊण निडालं, पमज्ज जा दाहिणो कण्णो ॥८॥[बृ.वं.भा./गा.१०] अविच्छिन्नं वामयजाणु , निसीऊण तत्थ मुहपोत्तिं । रयहरणमज्झदेसंमि ठावए पुज्जपायजुगं ॥९॥ [ बृ.वं.भा./गा.११] सुपसारियबाहुजुओ, ऊरुयजुयलंतरं अफुसमाणो । जमलट्ठिअग्गपाणी, अकारमुच्चारयं फुसइ ॥१०॥ [ बृ.वं.भा./गा.१२] १. आवश्यि' यो० टी० ॥ २. होउमहाजाओ बहि' मु० C.P. । होउमहाजाओवहि-इति बृहद्वन्दनकभाष्ये, योगशास्त्रवृत्तौ [प० ६७०] पाठः ॥ ३. रट्ठिअ यो० टी० ५.६७० ॥ ४. ई-यो० टी० प०६७१ ।। ५. तिसु यो० टी० प०६७१ ।। ६. वामदसंरय यो० टी० ६७२ ।। ७. °ण-यो० टी० ॥ ८. "ए-यो० टी० प०६७२ ।। ९. णडालं-योन्टी० ॥ १०. नसी० यो० टी० ॥ D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy