SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ३०८] [धर्मसंग्रहः-द्वितीयोऽधिकारः चुंडली -उल्मूकम् यथोल्मूकं गृह्यते तथा रजोहरणं गृहीत्वा वन्दनम् , यद्वा दीर्घहस्तं प्रसार्य 'वन्दे' इति भणतो वन्दनम् , अथवा हस्तं भ्रमयित्वा 'सर्वान् वन्दे' इति वदतो वन्दनम् ३२। "किइकम्मं पि कुणंतो, न होइ किइकम्मनिज्जराभागी । बत्तीसामन्नयरं, साहू ठाणं विराहतो ॥१॥ [आ.नि./१२०५] बत्तीसदोसपरिसुद्धं, किइकम्मं जो पउंजइ गुरूणं । सो पावड निव्वाणं, अचिरेण विमाणवासं वा" ॥२॥[आ.नि./१२०७] कारणानि ८"पडिक्कमणे १ सज्झाए २ काउस्सग्गा ३ वराह ४ पाहुणए ५। आलोयण ६ संवरणे ७, उत्तमढे य ८ वंदणयं" ॥१॥[आ.नि./१२०० ] सर्वमप्यनुष्ठानं प्रथमं साधूनुद्दिश्य सूत्रेऽभिहितम् , श्राद्धस्य तु यथायोग्यमायोजनीयमिति साधूनां वन्दनदानेऽष्टौ कारणानि । तत्र प्रतिक्रमणे चत्वारि वन्दनकानि द्विकद्विकरूपाणि स्युः, तानि च सामान्यत एकमेव १। स्वाध्याये वाचनादिविषये त्रीणि - "सज्झाए वंदित्ता पट्ठवेइ पढमं १। पट्टविए पवेइअंतस्स बितिअं २। पच्छा उद्दिटुं समुद्दिटुं पढइ, उद्देससमुद्देसवंदणाणमिहेवंतब्भावो, तओ जाहे चउभागावसेसा पोरिसी ताहे पाए पडिलेहेइ, जइ न पढिउकामो तो वंदइ, अह पढिउकामो तो अवंदित्ता पाए पडिलेहेइ, पडिलेहित्ता पच्छा पढइ, कालवेलाए वंदिउं पडिक्कमइ, एवं तइअं३"[ ] । एतान्यपि त्रीणि सामान्यतश्चैकमेव २। एवं पूर्वाह्ने सप्त । अपराह्नेऽपि सप्तैव भवन्ति, अनुज्ञावन्दनानां स्वाध्यायवन्दनेष्वेवान्तर्भावात् । एतानि ध्रुवाणि कृतिकर्माणि चतुर्दश भवन्ति, अभक्तार्थिकस्य । इतरस्य तु प्रत्याख्यानवन्दनेनाधिकानि भवन्ति । यत उक्तम् - "चत्तारि पडिक्कमणे, किइकम्मा हुंति तिन्नि सज्झाए । पुव्वण्हे अवरण्हे, किइकम्मा चोद्दस हवंति" ॥१॥[ आ.नि./१२०१] १. चुडुली-इति योगशास्त्रवृत्तौ प० ६६१ । 'चुडलिं व गिण्हिऊणं रयहरणं होइ चुडलिं तु' इति प्रवचनसारोद्धारे [गाथा १७३] 'चुडुलिय व्व त्ति [चुडुलिं व त्ति-जे० प्रतेः पाठान्तरम्] उल्कामिव' इति तत्रैव वृत्तौ प० १०२ ।। २. P. सं० योगशास्त्रवृत्तौ च प० ६६१ । भ्रमयन्-इति प्रवचनसारोद्धारवृत्तौ प० १०२ । भ्रमित्वा-मु० C.P. मूल ।। D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy