SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ २९० ] [ धर्मसंग्रहः- द्वितीयोऽधिकारः इति जघन्यतो दश देवाशातनाः । " मुत्त १ पुरीसं २ पाणं ३, पाणा ४ सण ५ सयण ६ इत्थि ७ तंबोलं ८ । निट्ठीवणं च ९ जूअं १०, जूआइपलोयणं ११ विगहा १२ ॥१॥ [ सं.प्र. / २४८] पल्हत्थीकरणं १३ पि हु, पायपसारण १४ परुप्परविवाओ १५ । परिहासो १६ मच्छरिआ १७, सीहासणमाइपरिभोगो १८ ॥२॥ [ सं.प्र./२४९] केससरीरविभूसण १९, छत्ता २० ऽसि २१ किरीड २२ चमरधरणं च २३ । धरणं २४ जुवईहिं सविआरहास २५ खिड्डप्पसंगा य २६ ॥३॥ [सं.प्र./२५० ] अकयमुहकोस २७ मलिणंगवत्थ २८ जिणपूअणापवित्तीए । मणसो अणेगयत्तं २९, सचित्तदविआण अविमुअणं ३० ॥४॥ [ सं.प्र./२५१] अचित्तदविअवस्सग्गणं च ३१ तह णेगसाडिअत्तमवि ३२ । जिणदंसणे अणंजलि ३३, जिणंमि दिट्ठमि अ अपूआ ३४ ॥५॥ [ सं.प्र./२५२ ] अहवा अणिट्ठकुसुमाईपूअणं ३५ तह अणायरपवित्ती ३६ । जिणपडिणीअनिवारण ३७, चेइअदव्वस्सुवेक्खणमो ३८ ॥६॥ [ सं.प्र. / २५३] सइ सामत्थि उवाणह ३९ पुव्वं चिइवंदणाइपढणं च ४० । जिणभवणाइठिआणं, चालीसासायणा एए ॥७॥ [ सं . प्र. / २५४] इति मध्यमतश्चत्वारिंशदाशातनाः । "खेलं १ केलि २ कलिं ३ कला ४ कुललयं ५ तम्बोल ६ मुग्गालयं ७, गाली ८ कङ्गुलिआ ९ सरीरधुवणं १० केसे ११ नहे १२ लोहिअं १३ । भत्तो १४ तय १५ पित्त १६ वंत १७ दसणा १८ विस्सामणा १९ दामणं २०; दन्त २१ च्छी २२ नह २३ गल्ल २४ नासिअ २५ सिरो २६ सोत्त २७ च्छवीणं मलं २८ ॥१॥ मन्तं २९ मीलण ३० लिक्खयं ३१ विभजणं ३२ भंडार ३३ दुट्ठासणं ३४, छाणी ३५ कप्पड ३६ दालि ३७ पप्पड ३८ वडी विस्सारणं ३९ नासणं ४० । अक्कंदं ४१ विकहं ४२ सरुच्छुघडणं ४३ तेरिच्छसंठावणं ४४; अग्गीसेवण ४५ रंधणं ४६ परिखणं ४७ निस्सीहिआभंजणं ४८ ॥२॥ १. सविहासरस - इति संबोधप्रकरणे ॥ २. अचित्तद्रव्यअविउज्जणं च - इति सम्बोधप्रकरणे ॥ ३. 'कुसुमेहिं पूअणं- इति सम्बोधप्रकरणे ॥ ४. जिणपडणीयअ° इति सम्बोधप्रकरणे ॥ ५. ॰स्सुव्वेअणमो-C. । स्सुवेहणमो - इति सम्बोध प्र० ।। ६. गंड - इति प्रवचनसारोद्धारे ॥ ७. सायछवीणं-इति धर्मरत्नप्रकरणे ॥ ८. मंतुम्मीलण - इति धर्मरत्नप्रकरणे ॥ ९. सरुच्छ' इति श्राद्धविधिवृत्तौ । सरत्थ' इति प्रवचनसारोद्धारे ॥ D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy