SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ २७४] [धर्मसंग्रहः-द्वितीयोऽधिकारः चन्द्रस्येव प्रभा ज्योत्स्ना सौम्यलेश्याविशेषोऽस्येति चन्द्रप्रभः, तथा देव्याश्चन्द्रपानदोहदोऽभूच्चन्द्रसमवर्णश्च भगवानिति चन्द्रप्रभः ।८। शोभनो विधिः सर्वत्र कौशलमस्येति सुविधिः, तथा गर्भस्थे भगवति जनन्यप्येवमिति सुविधिः । पुष्पकलिकामनोहरदन्तत्वात् पुष्पदन्त इति द्वितीयं नाम ।९। सकलसत्त्वसन्तापहरणात् शीतलः, तथा गर्भस्थे भगवति पितुः पूर्वोत्पन्नोऽचिकित्स्यपित्तदाहो जननीकरस्पर्शादुपशान्त इति शीतलः ।१०। सकलभुवनस्यापि प्रशस्यतमत्वेन श्रेयान् , श्रेयांसावंसावस्येति पृषोदरादित्वाच्छ्रेयांसो वा । तथा गर्भस्थेऽस्मिन् केनाप्यनाक्रान्तपूर्वा देवताधिष्ठितशय्या जनन्या आक्रन्तेति श्रेयो जातमिति श्रेयांसः ॥११॥ वसवो देवविशेषास्तेषां पूज्यो वसुपूज्य:, "प्रज्ञादित्वादणि''[ श्रीसि० प्रज्ञादिभ्योऽण् ७-२-१६५] वासुपूज्यः । तथा गर्भस्थेऽस्मिन् वसु हिरण्यं तेन वासवो राजकुलं पूजितवानिति वासुपूज्यः, वसुपूज्यस्य राज्ञोऽयमिति वा "तस्येदम्" [श्रीसि० ६-३-१६० ] इत्यणि वासुपूज्यः ।१२। विगतमलो विमलानि वा ज्ञानादीन्यस्येति विमलः । तथा गर्भस्थे मातुर्मतिस्तनुश्च विमला जातेति विमलः ।१३। अनन्तकर्मांशान् जयति, अनन्तैर्वा ज्ञानादिभिर्जयति इति अनन्तजित् । तथा गर्भस्थे जनन्या अनन्तरत्नदाम दृष्टम् । जयति च त्रिभुवनेऽपीति अनन्तजित् , 'भीमो भीमसेन' इति न्यायादनन्त इति ।१४। दुर्गतौ प्रपतन्तं सत्त्वसङ्घातं धारयतीति धर्मः । तथा गर्भस्थे जननी दानादिधर्मपरा जातेति धर्मः ।१५। शान्तियोगात् तदात्मकत्वात् तत्तत्कर्तृत्वाद्वा शान्तिरिति । तथा गर्भस्थे पूर्वोत्पन्नाशिवशान्तिरभूदिति शान्तिः ।१६। कुः पृथ्वी तस्यां स्थितवानिति निरुक्तात् कुन्थुः तथा गर्भस्थे रत्नानां कुन्थुराशि दृष्टवतीति कुन्थुः ।१७। १. पूर्वत्पन्नाचिकि' इति योगशास्त्रवृत्तौ प० ६२५ ॥ २. रत्नं दाम-इति योगशास्त्रवृत्तौ प० ६२५ ॥ ३. गर्भस्थे जननी रत्नानां कुन्थु राशि इति योगशास्त्रवृत्तौ प०६२६ ॥ D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy