________________
'नमुत्थणं' सूत्रविवरणम् - श्लो० ६१ ॥ ]
'इह बुंदि चइत्ता णं, तत्थ गंतूण सिज्झइ [ आ.नि./९५९ ] इति । निश्चयतस्तु स्वरूपमेव, “सर्वे भावा आत्मभावे तिष्ठन्ति " [ ] इतिवचनात् । विशेषणानि च निरुपचरितत्वेन यद्यपि मुक्तात्मन्येव भूयसा सम्भवन्ति, तथापि स्थानस्थानिनोरभेदोपचारादेवं व्यपदेशः, तदेवंविधं 'स्थानं' सम्प्राप्ताः' सम्यगशेषकर्मक्षयविच्युत्या स्वरूपगमनेन परिणामान्तरापत्त्या प्राप्तास्तेभ्यः । न हि विभूनामेवंविधप्राप्तिसम्भवः, सर्वंगतत्वे सति सदैकस्वभावत्वात्, नित्यानां चैकरूपतया अवस्थानं तद्भावाव्ययस्य नित्यत्वात् । अतः क्षेत्रासर्वगतपरिणामिनामेवैवं प्राप्तिसम्भव इति । अत एव " कायप्रमाण आत्मा" इति सुस्थितं वचनम् । तेभ्यो नम इति क्रियायोगः । एवम्भूता एव प्रेक्षावतां नमस्कारार्हाः, आद्यन्तसङ्गतश्च नमस्कारो मध्यव्यापीति भावना ।
जितभया अप्येत एव नान्य इति प्रतिपादयितुमुपसंहरन्नाह - " नमो जिणाणं जियभयाणं", नमो जिनेभ्यो, जितभयेभ्यः, नमः पूर्ववत् जिना इति च, 'जितभयाः ' भवप्रपञ्चनिवृत्तेः क्षपितभयाः ।
तदेवं ‘सव्वण्णूणं सव्वदरिसीणं' इत्यत आरभ्य 'नमो जिणाणं जिअभयाणं'मित्येवमन्तस्त्रिभिरालापकैः प्रधानगुणापरिक्षयप्रधानफलावाप्तिरूपा सम्पन्नवमी । अत्र स्तुतिप्रभावान्न पौनरुक्त्यशङ्का करणीया । यदाहुः
[ २६९
-
“सज्झाय-झाण-तव-ओसहेसु, उवएस - थुइ-पयाणेसु ।
संतगुणकित्तणे अ, न होंति पुणरुत्तदोसा उ" ॥१॥[ आव.नि./१५१८ ] एताभिर्नवभिः सम्पद्भिः प्रणिपातदण्डक उच्यते, तत्पाठानन्तरं प्रणिपातकरणात् ।
4.
[ सङ्घाचारवृत्तौ तु आदावन्ते च त्रीन् वारान् प्रणिपातः कर्तव्य उक्तः । तथा च तद्ग्रन्थः - 'कह नमंति सीसं ? 'सिरपंचमेणं कारणम्' इत्याचाराङ्गचूर्णिवचनात् पञ्चाङ्गप्रणामं कुर्वता तिक्खुत्तो मुद्धाणं धरणीतलंसि निवेसेइ ", इत्यागमात् त्रीन् वारान् शिरसा भूमिं स्पृष्ट्वा भूनिहितजानुना करधृतयोगमुद्रया शक्रस्तवदण्डको भणनीयः । तदन्ते च पूर्ववत्प्रणामः कार्यः ।[ प० १३२ ] इति] जिनजन्मादिषु स्वविमानेषु तीर्थप्रवृत्तेः पूर्वमपि शक्रोऽनेन भगवतः स्तौतीति शक्रस्तवोऽप्युच्यते । अयं च प्रायेण भावार्हद्विषयो, भावार्हदध्यारोपाच्च स्थापनार्हतामपि पुरः पठ्यमानो न दोषाय ।
D:\new/d-2.pm5\3rd proof
"तित्तीसं च पयाई, नव संपय वण्ण दुसयबाट्ठा । भावजिणत्थयरूवो, अहिगारो एस पढमो त्ति" ॥१॥ [ ]
१. भावना-योगशास्त्रवृत्तौ [ प० ६१७] नास्ति । २. तुला - योगशास्त्रटीका प० ६१८ ॥