________________
२३०]
[धर्मसंग्रहः-द्वितीयोऽधिकारः कृत्वा नवाङ्गपूजा कार्या । श्रीजिनप्रभसूरिकृतपूजाविधौ तु “सरससुरहिचंदणेणं देवस्स दाहिणजाणदाहिणखंधनिडालवामखंधवामजाणुलक्खणेसु पंचसु हिअएहिं सह छसु वा अंगेसु पूअं काऊण पच्चग्गकुसुमेहिं गंधवासेहिं च पूइए"[ ] इत्युक्तम् , ततः सद्वर्णैः सुगन्धिभिः सरसैरभूपतितैर्विकाशिभिरशटितदलैः प्रत्यग्रैश्च प्रकीर्णैर्नानाप्रकारग्रथितैर्वा पूष्पैः पूज्यते , पुष्णाणि च यथोक्तान्येव ग्राह्याणि । यतः - "न शुष्कैः पूजयेद् देवं, कुसुमैर्न महीगतैः।। न विशीर्णदलैः स्पृष्टै शुभै विकाशिभिः ॥१॥[ ] कीटकोशापविद्धानि, शीर्णपर्युषितानि च । वर्जयेदूर्णनाभेन, वासितं यदशोभितम् ॥२॥[ ] पूतिगन्धीन्यगन्धीनि, अम्लगन्धानि वर्जयेत् । मलमूत्रादिनिर्माणादुच्छिष्टानि कृतानि च" ॥३॥[]
सति च सामर्थ्य रत्नसुवर्णमुक्ताभरणरौप्यसौवर्णपुष्पादिभिश्चन्द्रोदयादिविचित्रदुकूलादिवस्त्रैश्चाप्यलकर्याद् , एवं चान्येषामपि भाववृद्ध्यादिः स्यात् । यतः - "पवरेहिं साहणेहिं, पायं भावो वि जायए पवरो। न य अन्नो उवओगो, एएसि सयाण लट्ठयरो" ॥१॥[सं.प्र.दे.१६७,पञ्चा.४।१६] त्ति ।
श्राद्धविधिवृत्तौ तु – "ग्रन्थिम १ वेष्टिम २ पूरिम ३ सङ्घातिम ४रूपचतुर्विधप्रधानाम्लानविध्यानीतशतपत्रसहस्रपत्रजातीकेतकचम्पकादिविशिष्टपुष्पर्माला १ मुकुट २ शिरस्क ३ पुष्पगृहादि विरचयेत् [ प० ५४] इतिविशेषः । ___ चन्दनपुष्पादिपूजा च तथा कार्या यथा जिनस्य चक्षुर्मुखाच्छादनादि न स्यात् । सश्रीकतातिरेकश्च स्यात् । तथैव द्रष्ट्रणां प्रमोदवृद्ध्यादिसंभवात् । अन्योऽप्यङ्गपूजाप्रकार: कुसुमाञ्जलिमोचन-पञ्चामृतप्रक्षालन-शुद्धोदकधाराप्रदान-कुङ्कमकर्पूरादिमिश्रचन्दनविलेपनाङ्गीविधान-गौरोचनमृगमदादिमयतिलकपत्रभङ्ग्यादिकरणप्रमुखो भक्तिचैत्यप्रतिमापूजाधिकारे वक्ष्यमाणो यथास्वं ज्ञेयः । तथा जिनस्य हस्ते सौवर्णबीजपूरनालिकेरपूगीफलनागवल्लीदलनाणकमुद्रिकादिमोचनं कृष्णागुर्वादिधूपोत्क्षेपगन्धवासप्रक्षेपाद्यपि सर्वमङ्गपूजायामन्तर्भवति । तथोक्तं बृहद्भाष्ये - "ण्हवणविलेवणआहारणवत्थफलगंधधूवपुण्फेहि। कीरइ जिणंगपूआ, तत्थ विही एस नायव्वो" ॥१॥[ ] त्ति ।
१. वेष्टन-मु० । L.P.C. श्राद्धविधिवृत्तावपि वेष्टिम इति ॥ २. विशेषपुष्पै० इति श्राद्धविधिवृत्तौ ।।
D:\new/d-2.pm5\3rd proof