________________
चतुर्थव्रतातिचारस्वरूपम् -श्लो० ४६॥]
[१८३ "पिता रक्षति कौमारे, भर्ता रक्षति यौवने ।
पुत्रास्तु स्थावरे भावे, न स्त्री स्वातन्त्र्यमर्हति" ॥१॥[ मनुस्मृति ९/३] यस्तु दाशार्हस्य कृष्णस्य चेटकराजस्य च स्वापत्येष्वपि विवाहनियमः श्रूयते, स चिन्तकान्तरसद्भावाद् द्रष्टव्यः । तथा चान्यस्यापि श्रावकस्यान्यचिन्तकसद्भावे तथैव न्याय्यः, अन्यचिन्ताकञभावे तु यथानिर्वाहं विवाहसङ्ख्यानियमो युक्तः । अन्ये त्वाहुः -परस्य-कलत्रान्तरस्य सत्यपि सज्जकलत्रे विशिष्टसन्तोषाभावात् पुनः स्वयं विवाहनं परविवाहनम् । अयं स्वदारसन्तुष्टस्यातिचार: प्रथमः १।
तथा अनात्ता-अपरिगृहीता वेश्या, स्वैरिणी, प्रोषितभर्तृका, कुलाङ्गना वाऽनाथा, तथा इत्वरी-प्रतिपुरुषमयनशीला वेश्येत्यर्थः सा चासावात्ता च कञ्चित् कालं भाटीप्रदानादिना सङ्ग्रहीता, पुंवद्भावे इत्वरात्ता विस्पष्टपटुवत् समासः अथवा इत्वरकालमात्ता इत्वरात्ता मयूरव्यंसकादित्वात् समासः कालशब्दलोपश्च, अनात्ता च इत्वरात्ता चेति द्वन्द्वः, तयोर्गम: -आसेवनम् । ___इयं चात्र भावना -अनात्तागमोऽनाभोगादिनाऽतिचारः, इत्वरात्तागमस्तु भाटीप्रदानादित्वरकालस्वीकारेण स्वकलत्रीकृत्य वेश्यां सेवमानस्य स्वबुद्धिकल्पनया स्वदारत्वेन व्रतसापेक्षत्वान्न भङ्गः, अल्पकालपरिग्रहाच्च वस्तुतोऽन्यकलत्रत्वाद् भङ्ग इति भङ्गाऽभङ्गरूपत्वादतिचारः २।
इमौ चातिचारौ स्वदारसन्तोषिण एव, न तु परदारवर्जकस्य, इत्वरात्ताया वेश्यात्वेन अनात्तायास्त्वनाथतयैवापरदारत्वात् । शेषास्त्वतिचारा द्वयोरपि । इदं च हरिभद्रसूरिमतं, सूत्रानुपाति च । यदाहुः -
"सदारसंतोसस्स पंचइआरा जाणिअव्वा न समायरिअव्वा" । [ उपा.द.अ.१ प. ५] अन्ये त्वाहुः -इत्वरात्तागमः स्वदारसन्तोषवतोऽतिचारः, तत्र भावना कृतैव, अनात्ता
१. पुत्रास्तु स्थाविरे-इति योगशास्त्रवृत्तौ प० ५३१ । पुत्राश्च स्थाविरे-इतिप्रवचनसारोद्धारवृत्तौ प० १९९ ॥ २. तुला-धर्मबिन्दुवृत्तिः ५.४०, पञ्चाशकवृत्तिः १५, योगशास्त्रवृत्तिः प०५३१ ॥ ३. दृश्यतां तत्त्वार्थसिद्धसेनीयावृत्तिः ७।२३, पृ० १०८ । तुला-योगशास्त्रवृत्तिः प० ५३० ॥ ४. तुलाप्रवचनसारोद्धारवृत्तिः प० १९५ ।। ५. “परतः स्त्री पुंवद् स्त्र्येकार्थेडनूङ' सिद्धहेम ३।११४९ ॥६. दृश्यतां तत्त्वार्थसिद्धसेनीयावृत्तिः ७।२३, पृ० १०८ । 'नाम नाम्नैकार्थ्ये समासो बहुलम्' सि० हे० ३।१।१८ ॥ ७. 'मयूरव्यंसकेत्यादयः' सिद्धहेम० ३।१।११६।। ८. तुला-धर्मबिन्दुवृत्तिः प० ३९, पञ्चाशकवृत्तिः १४, योगशास्त्रवृत्तिः प०५२९, प्रवचनसारोद्धारवृत्तिः भा०१ प० १९६ ॥ ९. वस्तुतोऽस्वकलत्र इति धर्मबिन्दुवृत्तौ पञ्चाशकवृत्तौ च पाठः ॥ १०. तुला-आवश्यकचूणिः प० २९१ ॥
D:\new/d-1.pm53rd proof