________________
१६४]
[धर्मसंग्रहः-द्वितीयोऽधिकारः "सागरचंदो कामो, चंदवडिसो सुदंसणो धन्नो । जेसिं पोसहपडिमा, अखंडिआ जीवियंते वि ॥१॥ धन्ना सलाहणिज्जा, सुलसा आणंद कामदेवा य । जेसि पसंसइ भयवं, दढव्वयं तं (दढव्वयत्तं) महावीरो ॥२॥ पोसहविधिं लीधउ विधिं पारिओ विधि करतां जइ कांई अविधिखंडनविराधन मनि वचनि कायाइं तस्स मिच्छा मि दुक्कडं" -
एवं सामाइअंपि, नवरं"सााइयवयजुत्तो, जाव मणे होइ नियमसंजुत्तो। छिंदइ असुहं कम्मं, सामाइअ जत्तिआ वारा ॥१॥ छउमत्थो मूढमाणो, कित्तिअमित्तं च संभरइ जीवो। जं च न सुमरामि अहं, मिच्छा मि दुक्कडं तस्स ॥२॥ सामाइअपोसहसुट्ठिअस्स जीवस्स जाइ जो कालो।
सो सफलो बोधव्वो, सेसो संसारफलहेऊ" ॥३॥ तओ सामायिक विधइं लिधउ इच्चाई भणइ, एवं दिवसपोसहं पि, नवरं 'जाव दिवसं पज्जुवासामि' त्ति भणइ, देवसिआइपडिक्कमणे कए पारेउं कप्पइ ।
रात्रिपोषधमप्येवं, नवरं मज्झण्हाओ परओ जाव दिवसस्स अंतोमुहुत्तो ताव घिप्पइ, तहा 'दिवससेसं रत्तिं पज्जुवासामि' त्ति भणइ, पोसहपारणए साहुसंभवे नियमा अतिहिसंविभागवयं फासियं पारेयव्वं"।।
__अत्र च पर्वचतुष्टयीति तस्यामवश्यकर्त्तव्यत्वोपदर्शनार्थमुक्ता, न तु तस्यामेवेति नियमदर्शनाय,
"सव्वेसु कालपव्वेसु , पसत्थो जिणमए तहा जोगो ।
अट्ठमिचउद्दसीसुं , निअमेण हविज्ज पोसहिओ" ॥ त्ति आवश्यकचूादौ [भा.२ प० ३०४] तथादर्शनात् ।
१. दढव्वयं तं(दढव्वयत्तं)-मु० । दढव्वयं तं-L.C.P. | दढव्वयत्तं-इति श्राद्धविधिवृत्तौ प० १५५ ॥ २. L.P.C. । पोसहविधे लीधउ विधे पारिओ-मु० । पोसहविधिइं लिअं विधिइं पारियं-इति श्राद्धविधिवृत्तौ प० १५५ ॥ ३. मने वचने-मु० । L.P.C. श्राद्धविधिवृत्तावपि [प० १५५] मनि वचनि-इति ॥ ४. जं च (न)-मु० C. I P.L. श्राद्धविधिवृत्तावपि जं च न-इति ।। ५. विधि लिधउL. । विधइ लिउं-P. । विधि लिअं-इति श्राद्धविधिवृत्तौ प० १५५ ॥ ६. दिवसं सेसं-मु० । दिवं सेसं C. I L.P. श्राद्धविधिवृत्तावपि [४.१५५] दिवससेसं-इति ।।
D:\new/d-1.pm5\3rd proof