________________
१६०]
[धर्मसंग्रह:-द्वितीयोऽधिकारः "जइ देसओ आहारपोसहिओ तो भत्तपाणस्स गुरुसक्खिअं पारावित्ता आवस्सिअंकरित्ता ईरिआसमिइए गंतुं घरं इरियावहि पडिक्कमइ, आगमणालोअणं च करेइ, चेइए वंदेइ, तओ संडासयं पमज्जित्ता पाउंछणे निसीअइ, भायणं पमज्जइ, जहोचिए अ भोअणे परिवेसिए पंचमंगलमुच्चारेइ, सरेइ पच्चक्खाणं, तओ वयणं पमज्जित्ता"
"असरसरं अचवचवं, अहुअमविलंबिअं अपरिसाडिं।
मणवयणकायगुत्तो, भुंजइ साहु व्व उवउत्तो ॥१॥[ श्रा.प्र.सू.चू.] जायामायाए भुच्चा फासुअजलेण मुहसुद्धि काउं नवकारसरणेण उट्ठाइ, देवे वंदइ, वंदणयं दाउं संवरणं काऊण पुणो वि पोसहसालाए गंतुं सज्झाइंतो चिट्ठइ" त्ति [श्रा०प्र०सू०चू०]।
अतो देशपोषधे सामायिकसद्भावे यथोक्तविधिना भोजनमागमानुमतमेव दृश्यते । पोषधग्रहणपालनपारणविधिस्त्वयम् -
"इह जंमि दिणे सावओ पोसहं लेइ, तंमि दिणे घरवावारं वज्जिअ पोसहसालाए गहियपोसहजुग्गोवगरणो पोसहसालं साहुसमीवे वा गच्छइ, तओ अंगपडिलेहणं करिय, उच्चारपासवणे थंडिलं पडिलेहिय, गुरुसमीवे नवकारपुव्वं वा ठवणायरियं ठावइत्ता, इरियं पडिक्कमिय, खमासमणेण वंदिय, पोसहमुहपत्तिं पडिलेहइ । तओ खमासमणं दाउं उद्घट्ठिओ भणइ 'इच्छाकारेण संदिसह भगवन् ! पोसहं संदिसावेमि' बीयखमासमणेण 'पोसहं ठामि' त्ति भणिय नमुक्कारपुव्वं पोसहमुच्चारेड्।। ___'करेमि भंते ! पोसहं आहारपोसहं सव्वओ देसओ वा, सरीरसक्कारपोसहं सव्वओ, बंभचेरपोसहं सव्वओ, अव्वावारपोसहं सव्वओ चउव्विहे पोसह ठामि जाव अहोरत्तं पज्जुवासामि, दुविहं तिविहेणं, मणेणं वायाए काएणं, न करेमि न कारवेमि, तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि'___ एवं पुत्तिपेहणपुव्वं खमासमणदुगेण सामाइअं करिय पुणो खमासमणदुगेण जइ वरिसारत्तो तओ कट्ठासणगं सेसट्टमासेसु पाउंछणगं संदिसाविअ खमासमणदुगेण सज्झायं करे।
तओ पडिक्कमण पुव्वं करिय खमासमणदुगेण बहुवेलं संदिसाविय खमा
१. असरसरं-म० अमरसरं-L. । असरमरं-P. I C. प्रतौ श्राद्धप्रतिक्रमणवत्तावपि [प० १६३] असरसरं-इति पाठः ॥ २. सज्झायंतो-मु० । सज्झाइंतो-L.P.C. || ३. तुला-श्राद्धविधिवृत्तिः प० १५३ ॥
D:\new/d-1.pm5\3rd proof