SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ तृतीयशिक्षाव्रतस्वरूपम्-श्लो० ३९॥] [१५९ चतुःसंयोगिकस्य दे० दे० दे०दे इत्यादियोगे १६ भङ्गाः । आ०पो०दे०स०पो०दे०बं०पो०दे०अ०पो० दे०१ आ०पो०दे०स०पो०दे०बं०पो०दे०अ०पो०स०२ आ०पो०दे०स०पो०दे०बं०पो०स०अ०पो०दे०३ आ०पो० दे०स०पो०दे०बं०पो०स०अ०पो०स० ४ आ०पो०दे०स०पी०स०बं०पो०दे०अ०पो०दे०५ आ०पो०दे०स०पो०स०बं०पो०दे०अ०पो०स०६ आ०पो०दे०स०पो०स०बं०पो०स०अ०पो०दे०७ आ०पो०दे०स०पो०स०बं०पो०स०अ०पो०स०८ आ०पो०स०स०पो०दे०बं०पो०दे०अ०पो०दे०९ आ०पो०स०स०पो० दे०बं०पो०दे०अ०पो०स०१० आ०पो०स०स०पो०दे०बं०पो०स०अ०पो०दे० ११ आ०पो०स०स०पो० दे०बं०पो०स०अ०पो०स० १२ आ०पो०स०स०पो०स०बं०पो०दे०अ०पो०दे० १३ आ०पो०स०स०पो०स०बं०पो०दे०अ०पो०स० १४ आ०पो०स०स०पो०स०बं०पो०स०अ०पो०दे०१५ आ०पो०स०स०पो०स०बं०पो०स०अ०पो०स०१६ पौषधव्रताधिकारे तु - "तं सत्तिओ करिज्जा, तवो अजं वण्णिओ समासेणं । देसावगासिएणं, जुत्तो सामाइएणं वा" ॥१॥ [ तुला-आव.चू.प.३०४] निशीथभाष्येऽप्युक्तं पौषधिनमाश्रित्य - "उद्दिटुकडं पि सो भुंजे' [नि.भा.] इति, चूर्णौ च "जं च उद्दिटुकडं तं कडसामाइओऽवि भुंजे" [नि.चू.] इति । इदं च पोषधसहितसामायिकापेक्षयैव सम्भाव्यते, केवलसामायिके तु मुहूर्तमात्रमानत्वेन पूर्वाचार्यपरम्परादिनाऽऽहारग्रहणस्याक्रियमाणत्वात् । श्रावकप्रतिक्रमणसूत्रचूर्णावप्युक्तम् - १. तु-श्राद्धप्रतिक्रमणवृत्तौ नास्ति ॥ D:\new/d-1.pm53rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy