________________
तृतीयशिक्षाव्रतस्वरूपम्-श्लो० ३९॥]
[१५९ चतुःसंयोगिकस्य दे० दे० दे०दे इत्यादियोगे १६ भङ्गाः ।
आ०पो०दे०स०पो०दे०बं०पो०दे०अ०पो० दे०१ आ०पो०दे०स०पो०दे०बं०पो०दे०अ०पो०स०२ आ०पो०दे०स०पो०दे०बं०पो०स०अ०पो०दे०३ आ०पो० दे०स०पो०दे०बं०पो०स०अ०पो०स० ४ आ०पो०दे०स०पी०स०बं०पो०दे०अ०पो०दे०५ आ०पो०दे०स०पो०स०बं०पो०दे०अ०पो०स०६ आ०पो०दे०स०पो०स०बं०पो०स०अ०पो०दे०७ आ०पो०दे०स०पो०स०बं०पो०स०अ०पो०स०८ आ०पो०स०स०पो०दे०बं०पो०दे०अ०पो०दे०९ आ०पो०स०स०पो० दे०बं०पो०दे०अ०पो०स०१० आ०पो०स०स०पो०दे०बं०पो०स०अ०पो०दे० ११ आ०पो०स०स०पो० दे०बं०पो०स०अ०पो०स० १२ आ०पो०स०स०पो०स०बं०पो०दे०अ०पो०दे० १३ आ०पो०स०स०पो०स०बं०पो०दे०अ०पो०स० १४ आ०पो०स०स०पो०स०बं०पो०स०अ०पो०दे०१५
आ०पो०स०स०पो०स०बं०पो०स०अ०पो०स०१६ पौषधव्रताधिकारे तु - "तं सत्तिओ करिज्जा, तवो अजं वण्णिओ समासेणं ।
देसावगासिएणं, जुत्तो सामाइएणं वा" ॥१॥ [ तुला-आव.चू.प.३०४] निशीथभाष्येऽप्युक्तं पौषधिनमाश्रित्य -
"उद्दिटुकडं पि सो भुंजे' [नि.भा.] इति, चूर्णौ च "जं च उद्दिटुकडं तं कडसामाइओऽवि भुंजे" [नि.चू.] इति ।
इदं च पोषधसहितसामायिकापेक्षयैव सम्भाव्यते, केवलसामायिके तु मुहूर्तमात्रमानत्वेन पूर्वाचार्यपरम्परादिनाऽऽहारग्रहणस्याक्रियमाणत्वात् । श्रावकप्रतिक्रमणसूत्रचूर्णावप्युक्तम् -
१. तु-श्राद्धप्रतिक्रमणवृत्तौ नास्ति ॥
D:\new/d-1.pm53rd proof