SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ १५२] [धर्मसंग्रहः-द्वितीयोऽधिकारः अत्र च 'करेमि भंते सामाइअं' इति वर्तमानस्य सावद्ययोगस्य, प्रत्याख्यामीत्यनागतस्य, 'तस्स भंते पडिक्कमामि' इत्यतीतस्येति त्रैकालिकं प्रत्याख्यानमुक्तमिति त्रयाणां न पौनरुक्त्यम् । उक्तं च - “अईअंनिंदामि, पडुप्पन्नं संवरेमि, अणागयं पच्चक्खामि''[पाक्षिकसूत्रे ] त्ति । अत्र च दण्डके सामान्यनियमग्रहणेऽपि विवक्षातः परम्पराप्रामाण्याच्च जघन्यतोऽपि मुहूर्तं तत् कर्त्तव्यम् । तथा प्रतिक्रमणसूत्रचूर्णिः - "जाव नियमं पज्जुवासामि त्ति-जइ वि सामन्नवयणमेअंतहा वि जहन्नओऽवि अंतोमुहुत्तं नियमे ठायव्वं, परओऽवि समाहीए ठायव्वमिति'' [ प्र.सू.चू.] । एवं कृतसामायिक ईर्यापथिक्याः प्रतिक्रामति, पश्चादागमनमालोच्य यथाज्येष्ठमाचार्यादीन् वन्दते । पुनरपि गुरूं वन्दित्वा प्रत्युपेक्षितासने निविष्टः शृणोति, पठति, पृच्छति वा । एवं चैत्यभवनेऽपि द्रष्टव्यम् , यदा तु पौषधशालायां स्वगृहे वा सामायिकं गृहीत्वा तत्रैवाऽऽस्ते, तदा गमनं नास्ति । यस्तु राजादिमहद्धिकः स गन्धसिन्धुरस्कन्धाधिरूढच्छत्रचामरादिराज्यालङ्करणालङ्कृतो हास्तिका-श्वीय-पादातिक-रथ-कट्यापरिकरितो भेरीभाङ्कारभरिताम्बरतलो बन्दिवृन्दकोलाहलाकुलीकृतनभस्तलोऽनेकसामन्तमण्डलेश्वराहमहमिकासम्प्रेक्ष्यमाणपादकमलः पौरजनैः सश्रद्धमङ्गल्योपदय॑मानो मनोरथैरुपस्पृश्यमानस्तेषामेवाञ्जलिबन्धान् लाजाञ्जलिपातान् शिरःप्रणामाननुमोदमानः 'अहो धन्यो धर्मो य एवंविधैरुपसेव्यते' इति प्राकृतजनैरपि श्लाघ्यमानोऽकृतसामायिक एव जिनालयं साधुवसति वा गच्छति । तत्र गतो राजककुदानि छत्र-चामरोपानन्मुकुट-खड्गरूपाणि परिहरति । आवश्यकचूर्णौ तु - "मउडं न अवणेइ, कुंडलाणि णाममुदं पुष्फतम्बोलपावारगमादि वोसिड्" त्ति [प० ३००] भणितम् , जिनार्चनं साधुवन्दनं वा करोति । यदि त्वसौ कृतसामायिक एव गच्छेत् , तदा गजाऽश्वादिभिरधिकरणं स्यात् , तच्च न युज्यते कर्तुम् , तथा (कृत) - १. तुला-आवश्यकहारिभद्रीयवृत्तिः प०४८३ B ॥ २. सावधयोगस्य प्रत्याख्यानम् , सावज्जं जोगं पच्चक्खामीत्यनागतस्य-इति योगशास्त्रवृत्तौ प० ४८२ ॥ ३. नियमे(ण) मु० । नियमे P.C. || ४. तुला-योगशास्त्रवृत्तिः प० ४८२ ॥ ५. सेव्यः-इति योगशास्त्रवृत्तौ ॥ ६. तथा सामायिकेन-C.P. I तथा कृतसामायिकेन-इति योगशास्त्रवृत्तौ तुला-कयसामातिएण य पाएहिं आगंतव्वं-इति आवश्यकचूर्णौ प० २९९-३०० ॥ D:\new/d-1.pm53rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy