SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १४ नियमस्वरूपम्-श्लो० ३२-३४॥] [१४३ सचित्तविकृतिवर्जं यन्मुखे क्षिप्यते तत्सर्वं द्रव्यं, क्षिप्रचटी-रोटिका-निर्विकृतिकमोदकलपनश्री-पर्पटिका-चूरिम-करम्बक-क्षरेय्यादिकं बहुधान्यादिनिष्पन्नमपि परिणामान्तराद्यापत्तेरेकैकमेव द्रव्यम् । एकधान्यनिष्पन्नान्यपि पूलिका-स्थूलरोट्टक-मण्डक-खर्खरकघूघरी-ढोक्कल-थूलीवाट-कणिक्कादीनि पृथक् पृथक् नामास्वादवत्त्वेन पृथक् पृथक् द्रव्याणि । फलफलिकादौ तु नामैक्ये भिन्नभिन्नास्वादव्यक्तेः परिणामान्तराभावाच्च बहुद्रव्यत्वम् । अन्यथा वा सम्प्रदायादिवशाद् द्रव्याणि गणनीयानि । धातुमयशिला-काकराऽङ्गल्यादिकं द्रव्यमध्ये न गणयन्ति २। विकृतयो भक्ष्याः षट्-दुग्ध १ दधि २ घृत ३ तैल ४ गुड ५ सर्वपक्वान्न ६ भेदात् ३। 'वाणह'त्ति-उपानद्युग्मं मोचकयुग्मं वा, काष्ठापादुकादि तु बहुजीवविराधनाहेतुत्वात् त्याज्यमेव श्रावकैः ।। ताम्बूलं-पत्र-पूग-खदिर-वटिका-कत्थकादि स्वादिमरूपम् ५। वस्त्रं-पञ्चाङ्गादिर्वेषः धौतिक-पौतिक-रात्रिवस्त्रादि वेषे न गण्यते । कुसुमानि-शिर:कण्टक्षेपशय्योच्छीर्षकाद्यर्हाणि, तन्नियमेऽपि देवशेषा कल्पते ७/ वाहनं-रथाश्वादि ८। शयनं -खट्वादि ९। विलेपनं-भोगार्थं चन्दन-जवादिचूअ-कस्तूर्यादि, तन्नियमेऽपि देवपूजादौ तिलक-स्वहस्तकङ्कणधूपनादि कल्पते १०। अब्रह्म-दिवा रात्रौ वा पत्न्याद्याश्रित्य ११। दिक्परिमाणं-सर्वतोऽमुकदिशि वा इयदवधिगमनादिनियमनम् १२। स्नानं-तैलाभ्यङ्गादिपूर्वकम् , देवपूजार्थं करणे न नियमभङ्गः, लौकिककारणे च यतना रक्ष्या १३। भक्तं-राद्धधान्य-सुखभक्षिकादि सर्वं त्रिचतु:सेरादिमितम् , खडबूजादिग्रहणे बहवोऽपि सेराः स्युः १४। ___एतदुपलक्षणत्वादन्येऽपि शाक-फल-धान्यादिप्रमाणारम्भनैयत्यादिनियमा यथाशक्ति ग्राह्याः ॥३४॥ १. “रोट्टकमण्डकषर्षरकघूघ(र्घ L.)रीढोक्कलथूलीवा(बा P.L.)टकणिक्कादीनि-L.P.C. । 'रोटकमंडकखाखरकघूघरीढोक्कलकथूलीवाट० इति श्राद्धविधिवृत्तौ प० ४४ A ॥ २. सुखभक्ष्यकादि-L. || D:\new/d-1.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy