SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ११२] [धर्मसंग्रहः-द्वितीयोऽधिकारः एवं सामान्येन पञ्चाप्यणुव्रतान्युपदयॆ नामग्राहं तानि पञ्चभिः श्लोकैविवरीषुः प्रथम प्रथमाणुव्रतमाह - निरागोद्वीन्द्रियादीनां, संकल्पाच्चानपेक्षया । हिंसाया विरतिर्या सा, स्यादणुव्रतमादिमम् ॥२५॥ निरागसो निरपराधो ये द्वीन्द्रियादयो द्वित्रिचतुष्पञ्चेन्द्रियजीवास्तेषां 'संकल्पाद्' अस्थि-चर्म-दन्त-मांसाद्यर्थममुं जन्तुं हन्मीति संकल्पपूर्वकं 'च' पुन: 'अनुपेक्षया' अपेक्षामन्तरा या हिंसा प्राणव्यपरोपणं तस्या या 'विरतिः' निवृत्तिः सा आदिमं,' प्रथमम् 'अणुव्रतं' 'स्याद्' भवेत् । 'निराग' इतिपदेन निरपराधजन्तुविषयां हिंसां प्रत्याख्याति, सापराधस्य तु न नियम इति व्यज्यते । द्वीन्द्रियादिग्रहणेन त्वेकेन्द्रियविषयां हिंसां नियमितं न क्षम इत्याचष्टे । 'संकल्पाद्' इत्यनेन चानुबन्धहिंसा वा, आरम्भजा तु हिंसाऽशक्यप्रत्याख्यानेति तत्र यतनां कुर्यादिति ज्ञेयम् । यतः सूत्रम् - "थूलगपाणाइवायं समणोवासओ पच्चक्खाइ, से पाणाइवाए दुविहे पण्णत्ते, तंजहा -संकप्पओ आरंभओ अ, तत्थ समणोवासओ संकप्पओ जावज्जीवाए पच्चक्खाइ, णो आरंभओ" त्ति -[ प्रत्याख्यानावश्यक सू० १ हारिभद्रीयवृत्तौ प० ८१८] । अत्र च यद्यपि आरम्भजहिंसाऽप्रत्याख्याता, तथापि श्रावकेण त्रसादिरहितं सङ्घारकसत्यापनादिविधिना निश्छिद्रहढवस्त्रगालितं जलमिन्धनानि च शष्कान्यजीर्णान्यशषिराण्यकीटजग्धानि धान्य-पक्वान्न-सुखाशिका-शाक-स्वादिम-पत्र-पुष्प-फलादीन्यप्यसंसक्तान्यगर्भितानि सर्वाण्यपि च जलादीनि परिमितानि सम्यक् शोधितान्येव च व्यापार्याणि । अन्यथा निर्दयत्वादिना शम-संवेगादिक्षणसम्यक्त्वक्षणपञ्चकान्तर्गताया अनुकम्पाया व्यभिचारापत्तेः । तदुच्यते - "परिसुद्धजलग्गहणं, दारुअधन्नाइआण य तहेव । गहिआण य परिभोगो, विहीइ तसरक्खणट्ठाए" ॥१॥ [प्र.आ.चू./भा.२ प.२८४] त्ति विवेक कार्यः । एवं चात्र विशेषणत्रयेण श्रावकस्य सपादविशोपकप्रमितजीवदयात्मकं प्रायः प्रथममणुव्रतमिति सूचितम् । यत उक्तम् - "जीवा थूला सुहुमा, संकप्पारंभओ भवे दुविहा। सावराहनिरवराहा, साविक्खा चेव निरविक्खा" ॥१॥ [ सम्बोधप्र.श्रा.व्रता./२] १. L.P.C.J. चः-मु० ॥ २. सपादविशो' J. ॥ ३. य ते-इति सम्बोधप्रकरणे ॥ D:\new/d-1.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy