SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ [९९ अणुव्रतभङ्गस्वरूपम्-श्लो० २४॥] पढमिक्को तिन्नि तिआ, दुन्नि नवा तिन्नि दो नवा चेव । १३३ ३९९ ३९९ कालतिगेण य सहिया, सीआलं होइ भंगसयं ॥२॥[ श्रा.व.भ.प्र./६] सीआलं भंगसयं, पच्चक्खाणंमि जस्स उवलद्धं । सो खलु पच्चक्खाणे, कुसलो सेसा अकुसला उ" ॥३॥[ श्रा.व.भ.प्र./८] त्ति, त्रिकालविषयता चातीतस्य निन्दया साम्प्रतिकस्य संवरणेन अनागतस्य प्रत्याख्यानेनेति । यदाह -"अईयं निंदामि, पडुप्पन्नं, संवरेमि, अणागयं पच्चक्खामि" [पाक्षिकसूत्रे ] त्ति । एते च भङ्गा अहिंसामाश्रित्य प्रदर्शिता व्रतान्तरेष्वपि ज्ञेयाः । तत्र पञ्चाणुव्रतेषु प्रत्येकं १४७ भङ्गकभावात् ७३५ भेदाः श्रावकाणां भवन्ति। उक्तं च - दुविहा अट्ठविहा वा, बत्तीसविहा व सत्त पणतीसा । सोलस य सहस्स भवे, अट्ठसयद्दुत्तरा वइणो ॥१॥[श्रा.व.भ.प्र./२] त्ति । इदं तु ज्ञेयं -षड्भङ्गीवदुत्तरभङ्गरूपैकविंशतिभङ्ग्या २, तथा नवभङ्ग्या ३, तथैकोनपञ्चाशद्भङ्ग्या ४, तथा सप्तचत्वारिंशत्(दधिकशत) भङ्ग्या ५, द्वादश द्वादश देवकुलिका निष्पद्यन्ते। यदुक्तम् - इगवीसं खलु भङ्गा, निद्दिट्ठा सावयाण जे सुत्ते । ते च्चिअ बावीसगणा, इगवीसं पक्खिवेअव्वा ॥१॥[श्रा.व.भ.प्र./११] एगवए नव भङ्गा, निद्दिट्ठा सावयाण जे सुत्ते । ते च्चिअ दसगुण काउं, नव पक्खेवंमि कायव्वा ॥२॥[ श्रा.व.भ.प्र./१२] इगुवन्नं खलु भङ्गा, निट्ठिा सावयाण जे सुत्ते । ते च्चिअ पंचासगुणा, इंगुणवन्नं पक्खिवेअव्वा ॥३॥[ श्रा.व.भ.प्र./१३ ] सीआलं भंगसयं, ते च्चिअ अडयालसयगुणं काउं। सीयालसएण जुधे, सव्वग्गं जाण भङ्गाणं ॥४॥[श्रा.व.भ.प्र./१४] एकदश्यां वेलायां द्वादशव्रतभङ्गकसर्वसङ्ख्यायामागतं क्रमेण खण्डदेवकुलिकातो ज्ञेयम् तत्स्थापनाश्चेमाः (३) । एवं सम्पूर्णदेवकुलिका अपि एकविंशत्यादिभङ्ग्यादिषु द्वादश द्वादश भावनीयाः । स्थापनाः क्रमेण यथा (४-५-६-७) इति प्रसङ्गतः प्रदर्शिता भङ्गप्ररूपणा। बाहुल्येन च द्विविध-त्रिविधादिषड्भङ्ग्येवोपयोगिनीत्युक्तमेवावसेयमित्यलं विस्तरेण ॥२४॥ १. जस्सविसुद्धिए होई उवलद्धं-इति प्रवचनसारोद्धारे ॥ २. सप्तचत्वारिंशत्(दधिकशत) भङ्ग्या -मु० । सप्तचत्वारिंशशतभङ्ग्या -L.P. || ३-४. गुणवन्नं-मु० ॥ ५. स्थापनाः १००तमपत्रतः १११तमपत्रं यावद् द्रष्टव्याः । D:\new/d-1.pm53rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy