________________
६०]
“वेएइ संतकम्मं, खओवसमिएसु नाणुभावं से ।
वसंतकसाओ उण, वेएइ न संतकम्मं पि" ॥ १ ॥ [ विशे. भा. / गा. १२९३ ] ३। वेदकं क्षपकश्रेणि प्रपन्नस्य चतुर (व) नन्तानुबन्धिषु मिथ्यात्व-मिश्रपुञ्जद्वये च क्षपितेषु सत्सु क्षप्यमाणे सम्यक्त्वपुञ्जे तत्सम्यक्त्वचरमपुद्गलक्षपणोद्यतस्य तच्चरमपुद्गलवेदनरूपम् । यतः -
[ धर्मसंग्रहः- द्वितीयोऽधिकारः
"वेअगमिअ पुव्वोइअचरमिल्लयपुग्गलग्गासं" [ ]ति ४।
सास्वादनं च पूर्वोक्तौपशमिकसम्यक्त्वात् पततो जघन्यतः समय उत्कर्षतश्च षडावलिकायामवशिष्टायामन्तानुबन्ध्युदयात् तद्वमने तदास्वादरूपम् । यतः - “उवसमसम्मत्ताओ, चयओ मिच्छं अपावमाणस्स ।
सासायणसम्मत्तं, तयंतरालंमि छावलिअं" ॥१॥ [ विशे.भा./गा. ५३१ ] पञ्चानामप्येषां स्थितिकालमानादि चैवमाहुः -
"अंतमुहुत्तुवसमओ १, छावलि सासाण २ वेअगो समओ ३ ।
साहिअतित्तीसायर, खइओ ४ दुगुणो खओवसमो ५" ॥१॥ [ सम्बो.प्र. सम्य./गा. २२ ] उपशम क्षयोपशमः, स प्रयोजनमस्य क्षायोपशमिकम् । यतः –
गुणोति पूर्वस्माद् द्विगुणः स्थितिकालः षट्षष्टिः सागरोपमाणि समधिकानि क्षायोपशमिकस्य स्थितिरित्यर्थः । सा चैवम् -
"दोवारे विजयाइसु, गयस्स तिन्नच्चुए अहव ताई ।
अइरेगं नरभविअं, नाणाजीवाण सव्वद्धं" ॥१॥ [ विशे. भा. / गा. ४३६ ]त्ति ।
उक्कोसं सासायणउवसमिआ हुंति पंचवाराओ ।
वेअगखड्गा इक्कसि, असंखवारा खओवसमो ॥२॥ [ सम्य.प्र./गा. २२ ] तिण्हं सहसपुहुत्तं, सयप्पुहुत्तं च होई विरई ।
एगभवे आगरिसा, एवइआ हुंति णायव्वा ॥३॥ [ सम्बो.प्र.सम्य./गा.३१ ]
‘तिण्हं’ति श्रुतसम्यक्त्वदेशविरतीनाम् । 'आगरिस'त्ति आकर्षः प्रथमतया मुक्तस्य वा ग्रहणम्, एते आकर्षा उत्कर्षतो जघन्यतस्त्वेक एव ।
तिण्हं सहसमसंखा, सहसपुहुत्तं च होइ विरईए ।
नाणाभव आगरिसा, एवइआ हुंति णायव्वा ॥४॥ [ सम्बो. प्र. सम्य./गा. ३२]
१. वेएइ न संत-मु० P.C. । २. चतुरनन्त० C.P. L. | ३. सययपुहुत्तं - C.P.L. ।। ४. तिण्ह मसंखसहस्सा - इति सम्बोधप्रकरणे ॥ ५. ०वे - L |
D:\new/d-1.pm5\ 3rd proof