SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ६०] “वेएइ संतकम्मं, खओवसमिएसु नाणुभावं से । वसंतकसाओ उण, वेएइ न संतकम्मं पि" ॥ १ ॥ [ विशे. भा. / गा. १२९३ ] ३। वेदकं क्षपकश्रेणि प्रपन्नस्य चतुर (व) नन्तानुबन्धिषु मिथ्यात्व-मिश्रपुञ्जद्वये च क्षपितेषु सत्सु क्षप्यमाणे सम्यक्त्वपुञ्जे तत्सम्यक्त्वचरमपुद्गलक्षपणोद्यतस्य तच्चरमपुद्गलवेदनरूपम् । यतः - [ धर्मसंग्रहः- द्वितीयोऽधिकारः "वेअगमिअ पुव्वोइअचरमिल्लयपुग्गलग्गासं" [ ]ति ४। सास्वादनं च पूर्वोक्तौपशमिकसम्यक्त्वात् पततो जघन्यतः समय उत्कर्षतश्च षडावलिकायामवशिष्टायामन्तानुबन्ध्युदयात् तद्वमने तदास्वादरूपम् । यतः - “उवसमसम्मत्ताओ, चयओ मिच्छं अपावमाणस्स । सासायणसम्मत्तं, तयंतरालंमि छावलिअं" ॥१॥ [ विशे.भा./गा. ५३१ ] पञ्चानामप्येषां स्थितिकालमानादि चैवमाहुः - "अंतमुहुत्तुवसमओ १, छावलि सासाण २ वेअगो समओ ३ । साहिअतित्तीसायर, खइओ ४ दुगुणो खओवसमो ५" ॥१॥ [ सम्बो.प्र. सम्य./गा. २२ ] उपशम क्षयोपशमः, स प्रयोजनमस्य क्षायोपशमिकम् । यतः – गुणोति पूर्वस्माद् द्विगुणः स्थितिकालः षट्षष्टिः सागरोपमाणि समधिकानि क्षायोपशमिकस्य स्थितिरित्यर्थः । सा चैवम् - "दोवारे विजयाइसु, गयस्स तिन्नच्चुए अहव ताई । अइरेगं नरभविअं, नाणाजीवाण सव्वद्धं" ॥१॥ [ विशे. भा. / गा. ४३६ ]त्ति । उक्कोसं सासायणउवसमिआ हुंति पंचवाराओ । वेअगखड्गा इक्कसि, असंखवारा खओवसमो ॥२॥ [ सम्य.प्र./गा. २२ ] तिण्हं सहसपुहुत्तं, सयप्पुहुत्तं च होई विरई । एगभवे आगरिसा, एवइआ हुंति णायव्वा ॥३॥ [ सम्बो.प्र.सम्य./गा.३१ ] ‘तिण्हं’ति श्रुतसम्यक्त्वदेशविरतीनाम् । 'आगरिस'त्ति आकर्षः प्रथमतया मुक्तस्य वा ग्रहणम्, एते आकर्षा उत्कर्षतो जघन्यतस्त्वेक एव । तिण्हं सहसमसंखा, सहसपुहुत्तं च होइ विरईए । नाणाभव आगरिसा, एवइआ हुंति णायव्वा ॥४॥ [ सम्बो. प्र. सम्य./गा. ३२] १. वेएइ न संत-मु० P.C. । २. चतुरनन्त० C.P. L. | ३. सययपुहुत्तं - C.P.L. ।। ४. तिण्ह मसंखसहस्सा - इति सम्बोधप्रकरणे ॥ ५. ०वे - L | D:\new/d-1.pm5\ 3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy