SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ लाग १ से.. ( ३४ ) ज्येष्ट (ष्ठ ) शुदि ३ रवौ जामाणकीय पूनाकेन भ्रातृवीरदेवश्रेयसे श्रीनेमि - संवत् १२८५ वर्षे व्य० यशोधवल सुत व्य० नाथप्रतिमा कारिता ૧૧ ( 34 ) संवत् १२६० वर्षे माघसुदि ५ शुक्रे श्रे० वढपाल श्रे० जगदेवाभ्यां श्रेयोर्थं पुत्रसाभदेवेन भ्रातृपूनसिंहसमेतेन चतुर्विंश - तिपट्ट[:] कारितः । प्रतिष्ठित[:] बृहद्गच्छीयैः श्रीशांतिप्रभसूरिभिः ( ३९ ) सं १२६२ ज्येष्ट (ष्ठ) सुदि १५ गुरौ भावयजापुत्रवीजाभ्यां पार्श्वनाथबिंबं कारितं । प्रतिष्ठित (तं) श्रीनागेंद्र गच्छे श्रीगुणसेणसूरिभिः ॥ · (30) सं० १२६८ वैशाषवदि २ खौ श्रीवायटीयगच्छे श्रीजीवदेवसूरिसंताने पितराजसी (सिं ह श्रेयोर्थ सुतसाद्दलणेन श्रीपार्श्वनाथः कारितः ॥ ( ૩૪ ) લીંચના દેરાસરની ધાતુની મૂર્ત્તિ ઉપરના લેખ. ( ૩૫ ) રાણકપુરના મંદિરમાં ભોંયરાની અંદરની ચાવીશીના પટ્ટ ઉપરના લેખ. ( ૩ ) કતાર ગામના લાડુઆ શ્રીમાલીના નાના મ ંદિરની ધાતુમૂ ઉપરના લેખ. આ ગામ સૂરતની પાસે છે. ( 39 ) वजा ( अडीयावाड ) ना हेरासरखी धातुभूर्ति उपरनो सेम.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy