SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ પ્રાચીનલેખસંગ્રહ. (33) संवत् १२७५ वर्षे वैशाखशुदि ४ शु ૧૦ श्रीमच्चंद्रकुले नभोवद्तुले सज्जीवकाव्यालये भास्वत्सोममुनींद्र मंगल बुधोत्ताराविशाखोदये । जातो मोहतमोपही दिनमणिः श्रीवर्धमानाभिधः सूरिर्भूरिगुणप्रतोषितसुरो भव्यांबुजोद्बोधकः । १ तत्पट्टे श्रीदेवसूरिः हेमसूरिस्ततोभवत् । जज्ञे श्रीयशचंद्रसूरिः सूरिशिरोमणिः || [२] सूरिश्रीमुनिचंद्राहो विश्व ( श्व) विद्यामहोदधिः । ततः श्रीकमलप्रभसूरिः काममदापहः || ३ तत्संताने गुणाधाने हुंबट | न्वयशालिना । श्रीसंघसमुदायेन मोक्षसंगमकांक्षिणा ॥ ४ सौधपांक्तनि (वि) निर्जितविबुधविमानावल्यां वाटापल्यां श्रियोवत्यां नगर्या न्यायभूपतेः ॥ ५ श्रीमतः शांतिनाथस्य त्रिलोकीशांतिकारिणः ॥ बिंबोद्धारः शुभाकरश्चक्रे प्राणप्रणाशनः || ६ प्रतिष्ठितः श्रीसोमसूरिभिः || मंगलमस्तु || कर्मस्थाने कारापकः पंडितजिनचंद्रः ॥ इति ॥ छ ॥ छ ॥ छ ॥ ( ૩૩ ) વડાલીના, શાંતિનાથના દેરાસરમાં ભમતીના ઢાબા પડખે ખીજી કાટડીમાં પખાસહુની નીચેના લેખ.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy