SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ભાગ ૧ લો. (२८) ।संवत् १२६१ आपाढवदि ८ शनो(नौ) श्रे० पासदत भार्या वेलिसिरिसहसा स्वश्रेयसे श्रीरि (ऋ)पभनाथविवं कारितं (३०) सं १२६२ फागु(ल्गु)णशुदि १० रवौ श्रे० पूनदेवसुतवीरा पासदेवश्रेयोर्थ का० प्र० श्रीसी(सिं)हदेवमारिभिः (३१) सं० १२ (?) ७० वर्षे फा०व० २ प्रा० व्य० वीजा भार्या वीन्हश्रेयसे सु० सोमाकेन श्रीअजितनाथविंबं का० प्र० ३० श्री भावदेवसूरिभिः (३२) ॥ संवत् १२७३ वर्षे कार्तिकवदि ५ सोमे श्रीमोढ...श्रीअड्डालिजगच्छीय श्रे० आसादेवसुत श्रे० शांतिपुत्रेण व्य० उदयपातेन श्रे० षोहिणि स्वश्रेयो) श्रीमल्लिनाथजिनविवं ( विंबं ) कारितमिति (૨૯) પાટડીના દેરાસરની ધાતુની મૂર્તિ ઉપરનો લેખ, (૨૦) ઉદયપુરના શીતલનાથના મંદિરની ધાતુની મૂર્તિ ઉપરનો લેખ. (૩૧) લીંબડીના જૂના દેરાસરની ધાતુની મૂર્તિ ઉપર લેખ. (૩૨) વઢવાણ શહેરના મોટા મંદિરની ભમતીમાં પરિકરની નીચેના લેખ.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy