SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ પ્રાચીનલેખસંગ્રહ. (२५) ॥ संवत् १२४६ वर्षे ज्येष्ट(ष्ठ)शुदि १० बुधे श्रे० दादू सुता रत्नी तस्याः स्वपत्न्याः श्रेयोर्थ श्रे० छाहडेन श्रीनेमिनाथविवं (बिंब ) कारितं श्रीदेवानंदसूरिभिः प्रतिष्ठितमिति । (२६) संवत् १२५१ ज्येष्ट(४)शुदि ६ शुक्रे श्रीषंडेरकगच्छे श्रीयशोभद्रसूरिसंताने पंन्यास देव म० सूरिचन्द्रसागर चन्द्र ...देवधणचन्द्रप्रमुखसहितैः श्रीरि(ऋषभनाथबिंब कारापितं श्रीसुमतिमूरिभिः प्रतिष्ठितं ॥ लूंषाकाचैत्ये (२७) संवत् १२५६ ज्येष्ठ(ठ)शुदि १० रवौ श्रे० चाडसीहेन निजकुटुंबसहितेन पार्श्वनाथ० [:] कारितः प्रतिष्ठितः श्रीदेवभद्रसूरिभिः ।। (२८) ___ सं० १२६१ ज्येष्ठसुदि० १० बृहस्पतिदिने श्रीनरचंद्रोपाध्यायैः पं० कुलचंद्रसाधुगुणचंद्रविणयचंद्र ......चंद्रबहुचंद्रवीरचंद्र महाराजपुत्रश्रीदेवसीहपुत्रिका श्रीदेवडी सिरयादेवि कारापिता प्रतिष्ठिता श्रीनरचंद्रोपाध्यायेन...... (૨૫) વઢવાણ શહેરના મોટા મંદિરમાં પરિકરની નીચે લેખ. (२६) योया ( भा२०१७ ) ना महिमा ५६२४२नी नायना नेम. (૨૭) ઉદયપુરના શીતલનાથના મંદિરની ધાતુની મૂતિ ઉપરને લેખ. (२८) रा ( भावा)ना महिमानी मे है परन सेम. આ ગામ એરણપુરા સ્ટેશનથી લભભગ ૧૦ માઈલ થાય છે.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy