________________
પ્રાચીન લેખ સંગ્રહ.
(38) सं० १५१७ वर्षे ज्येष्ट(छ) सुदि ५ गुरु(रौ) श्रीश्रीमालज्ञातीय लाडूषी(खी)मा सु० देवा भार्या भोली सुत मांडणेन पित्रो निमित्तं आत्मश्रेयसे श्रीसुमतिनाविव का० प्रति० चैत्रगच्छे धारणप्रद्रीय भ० श्रीलक्ष्मीदेवमूरिभिः ॥ समीधास्तव्य [:] श्रियः ।
(१७) सं० १९१७ वर्षे आषाढ सुदि १० बुधे ऊकेशवंशे लुंकडगोत्रे सा० गूजर पु० सा० देवरान पु० चासा पु० सा० समधरेण स्वमातृचांईपुण्यार्थं श्रीकुथुनायवि कारितं प्रति० श्रीखरतरगच्छे श्रीविवेकरत्नमूरिभिः
(3१८) संवत् १५१८ वर्षे माघ सु०दि (सुदि) ६ बुधे श्रीब्रह्माण] गच्छे श्रीश्रीमालज्ञातीय श्रे० तिहिणा भार्या कम्मी तत्पुत्र सुहसाकेन पितृमातृश्रेय (यो)थं आत्मश्रेयसे श्रीकुंथनाथवि कारितं प्रतिष्टि(ष्ठि)तं श्रीवीरमूरिभ्यः(भिः) भेहावसुवास्तव्यः ॥
( 31८) ॥ सं० १५१८ वर्षे वैशाष(ख) शु० १३ सखारीवासि प्रा० सं० जावड भा० वारू सुत हरदासेन भा० गोमति भ्रातृदेवा भा० धर्मणियुतेन श्रेयो) श्रीसुमतिवि[ 0] का० प्र० तपा श्रीरत्नशेखरसूरिपट्टे श्रीलक्ष्मीसागरसूरिभिः ॥
(૩૧૬) રાધનપુરના શ્રી શાંતિનાથના દેરાસરની ધાતુમૂર્તિને લેખ. (૧૭) પાલીતાણાના માધવલાલ બાબૂના દેરાસરની ધાતુમૂરિનો લેખ. (૩૧૮) જામનગરના શ્રી આદિનાથજીના દેરાસરની ધાતુમત્તિને લેખ. (૩૧૮) પાલીતાણાના માધવલાલ બાબુના દેરાસરની ધાતુમૂર્તિનલેખ.