SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ भाग १ . (33) सं० १५१७ वर्षे वैशाष(ख) शुदि ३ सोमे श्रीश्रीमालज्ञातीय श्रे० गला मा० दरपू सुन रामाषी(खी)माभ्यां पितृमातृ सर्व पूर्वजनिमित्तं आत्मश्रेयसे श्रीसुविधिनाथपंचतीर्थी कारिता प्र० पिष्पलगच्छे भ. श्रीगुणरत्नसूरि-उपदेशेन श्रीगुणसागरसूरिभिः सिंघासर ॥ उचडी ॥ ( 31४ ) संवत् १५१७ वर्षे वैशाष(ख) शुदि १२ भौमे श्रीश्रीमालज्ञातीय महं हीरा मा० हीरादे सुत वरदे भा० चांगू सुत गांगच(भ) सीहा गेला स्वपितृमातृभ्रातृश्रेयो) श्रीविमलनाथबिंब कारापितं प्रतिष्टि(ष्ठि)तं श्रीपूणिमापक्षे श्रीजयप्रभमूरिभिः ।। आद्रीयाणावास्तव्य । अधुना अजमेरवास्तव्य । ( 3१५) संवत् १५१७ वर्षे ज्येष्ट(ष्ठ) सुदि ५ गुरू(रौ) श्रीमालज्ञातीय लाडूलींचात्मन श्रे० परवत भार्या रूडी सुत वेला समधरेन मार्यापुत्रयुतेन पित्रोः निमित्तं आत्मश्रेयसे श्रीकुंथुनाथजीवितस्वामिबिंब कारितं प्रतिष्टि(ष्ठि)त चैत्रगच्छे धारणपद्रीय भ० श्रीलक्ष्मीदेवमूरिभिः ।। समोवास्तव्य श्रीवृद्धिसंतान सुखं च स्ते ४ ॥ (૧૩) લીંબડીના હેટા મંદિરની ધાતુમત્તિને લેખ. (૧૪) જામનગરના શ્રી આદિનાથના દેરાસરની ધાતુમૂત્તિનો લેખ. (31५) मछुपाना २११२नी धातुभूतिना मेम.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy