SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ८० પ્રાચીન લેખ સંગ્રહ. (3ee) संवत् १५१७ वर्षे फागुण सुदि १० शुक्रे श्रीश्रीमालज्ञाती० महं सायर भार्या घेटी सुत जगाजयताभ्यां पितृमातृश्रियोर्थ श्रीधर्मनाथबि कारापितं प्रति० पिष्फलगच्छे भ० श्रीअभयचंद्रसूरिभिः॥ जाल्योधरवास्तव्य ॥ सर्वसा....स ॥ (3१०) सं० १५१७ वर्षे फा० शु० ११ शनौ सीणुरावासि प्राग्वाट व्य० चूंडा भा० गउरी पुत्र स० देलाकेन मा० रुपिणि पुत्र गरुआदिकुटुम्बयुतेन निजश्रेयसे श्रीविमलनाथमूलनायकबिंबालंकृतश्चतुर्विंशतिपट्टः का० प्र० तपागच्छे श्रीरत्नशेखरसूरिपट्टे श्रीलक्ष्मीसागरसूरिभिः ॥ (3११ ) सं० १५१७ वर्षे वैशाख सुदि ३ सोमे श्रीश्रीवंशे श्रे० मांडण भा. चांपू पु० लाषा(खा)केन भा० सोभागिणि पु० साधारणसहितेन लघुभ्रातृषी(खी)मप्सी पुण्यार्थं श्रीअंचलगच्छाधिपश्रीजयकेसरिसूरोणामुपदेशेन श्रीसंभवनाथबिंब कारितं प्र० श्रीसंघेन ॥ (१२) संवत् १९१७ वर्षे वैशाष(ख) सुदि ३ सोमे उ(ओ)सवाल ज्ञातीय लघुसंतानीय श्रे० वीघा भा० वीझलदे पु[.] नादा भा०.... भोजायुतेन भ्रातृ सादानिम(मित्तं श्रीपार्श्वनाथबि कारापितं विवंदणी(नि)कगच्छे भ० श्रीसिद्धसूरिभिः प्रतिष्टि(ष्ठि)तं ॥ (૭૦૦) જામનગરના શ્રી આદિનાથજીના દેરાસરની ધાતુમૂત્તિને લેખ (૧૦) ઉદેપુરના શ્રી શીતલનાથના મંદિરની ધાતુમત્તિને લેખ. (૧૧) માંડલના શ્રીશાતિનાથના મંદિરની ધાતુમત્તિને લેખ. (૩૧૨) વઢવાણ શહેરના મંદિરની ધાતુમૂત્તિનો લેખ.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy