SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ भाग १ ( 3२०) संवत् १५१८ वर्षे वैशाष(ख) वदि १ गुरौ श्रीश्रीमालज्ञातीय श्रेष्टि तीकम भार्या मेघू पितृमातृश्रेयसे सुत वीरपालेन भार्या हर्पू(खू ) पुत्र गेला प्रभृतिसमस्तकुटंवयुतेन श्रीविमलनाथमुख्यचतुर्विंशतिपट्टः कारितः श्रीपूर्णिणमापक्षे भीमपल्लीय भ० श्रीपासचंद्रसूरिपट्टे भ० श्रीजयचंद्रसूरीणामुपदेशेन प्रतिष्टि (ष्ठि)तः ( ३२१) संवत् १५१८ वर्षे वैशाष(ख) वदि १ गुरौ श्रीश्रीमालज्ञातीय श्रे० वीकम भा० नेघू सु० हरपाल भा० कपूरदेनाम्न्या स्वभर्तुः श्रेयसे श्रीनामिनाथ मुख्य पंचतीर्थी कारिता श्रीपूर्णिमापक्षे भीमपल्लीय भ० श्रीपासचंद्रसूरिपट्टे भ० श्रीजयचंद्रसूरीणामुपदेशेन प्रतिष्टि(ष्ठि)तं विधिना घोघा वास्तव्य ॥ ( 3२२ ) ___ सं० १५१८ वर्षे ज्येष्ट(ठ) शुदि २ शनौ श्रीश्रीमाल । सा० मदन भा० मूंजी सु० २ गणा वणायग गणा भा० धनी सु० आणंदनी २।वणायग भा० अरधू सु० कीका मजाकेन कुटुंबस्य श्रेयोर्थ श्रीशीतलनाथवि कारितं प्रतिष्टि(ष्ठि)तं पूर्णिमापक्षे श्रीसागरतिलकसरिभिः बोरसिद्धि वास्तव्य ॥ (૩૨૯) જામનગરના શ્રી આદિનાથજીના દેરાસરની ધાતુમુર્તિનો લેખ. (૨૧) ઘોઘાના શ્રીશાંતિનાથના દેરાસરની ધાતુપુત્તિનો લેખ. (૩૨૨) શ્રીકતારગામના દેરાસરની ધાતુમૂર્તિને લેખ.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy