SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ ८७ लाग १ से. ( २८७ ) ॥ सं० १९१५ वर्षे मार्य (गर्ग) सु० १० गु[ रौ ] ऊ० ज्ञा० प ( ख ) टवडगोत्रे सा० जड़ता भा० जावाकेन भा० धाइजु ० युतेन) पितृपुण्यार्थ श्रीसुमतिनाथबिंविं का० प्र० धर्मघोषगच्छे श्रीमद् तिलकसूरिभिः ( २८८ ) सं० १९१५ वर्षे माघ सुदि १ शुक्रे श्रीब्रह्माणगच्छे प्राग्वाट ज्ञा० श्रे० सूंटा भा० लाष ( ख ) णदे सु० डूंगर भा० चांपू जीव (वि) तस्वाभिर्बिबिं कारितं आत्मश्रेयोर्थ श्रीनेमिनाथ का० प्र. बुधि (द्धि) सागरसूरिपट्टे श्री विमलसूरिभि [:] वषिलाग । ( २८८ ) सं० १९९५ ब० माघ सुदि १ शुक्रे श्रीश्रीमाल ज्ञा० पितृ मोपा मातृ (तृ) सासू सुत महिपाकेन श्रीशांतिनाथ बिंबं का ( ० ) पूणिमापक्षे श्री साधुरत्नसुरिभिः सांबुरीग्रामे || ( 300 ) संवत (तु) १५१५ वर्षे मा० सुदि १ शुक्रे श्रीब्रह्माणगच्छे श्रीश्रीमाल ज्ञा० ० वुथा भा० वाकु सु० केल्हा भा० कुतिगदेसहितेन आत्मश्रेयोर्थं श्रीमुनिसुव्रतबिंब (बं) का० प्र० श्रीबुधि (द्धि) सागरसूरिपट्टे श्री विमलप्रभसूरि (भिः) चूडाग्रामे (૨૯૭) ઉદેપુરના શ્રી ગાડીજીના ભંડારની ધાતુમૃત્તિના લેખ. (૨૯૮) વઢવાણ શહેરના મંદિરની ધાતુમુત્તિના લેખ. (૨૯૯) જૂનાગઢના શ્રી મહાવીરસ્વામીના મંદિરની ધાતુમૂર્ત્તિના લેખ. (૩૦૦) માધાના શ્રીનવખડા પાર્શ્વનાથ દેરાસરની ધાતુમૂર્ત્તિના લેખ.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy