SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ પ્રાચીન લેખ સંગ્રહ. (२९४) संवत् १५१३ वर्षे आषाढ शु० ५ सोमे श्रीश्रीमालज्ञातीय श्रे० पर्वत भार्या अमरी सुत नरसिंह भार्या सांपूनाम्न्या स्वश्रेयसे श्रीकुंथ(\)नाथविवि कारित प्रतिष्टि(ष्ठि)त तपागच्छनायक श्रीसोमसुंदरसूरिशष्य (शिष्य) श्रीरतन(रत्न)शेष(ख)रमूरिभिः ॥ श्रीपत्तनवास्तव्य शुभं भवतु ॥ श्री॥ (२६५) ॥ सं० १५१४ वर्षे फागुण सुदि १० सोमे उपकेश व्य० सा० कर्मसी भा० रूपिणि पु० अमरा पुत्री साधू तया स्वश्रेयसे श्रीकुंथ(थु)नाथवि कारितं । प्रतिष्टि(ष्ठितं उपकेशगच्छे कुक(ककु)दाचायसं० श्रीककसूरिभिः ॥ सुरपत्तन ॥ (२८६ ) संवत् १५१४ वर्षे वैशाष(ख) शुदि ५ गुरू(रौ) श्रीश्रीमाल. ज्ञातीय भंघाणिया श्रे० मांडण भार्या मीणु सुनुनू चांपा भार्या कीडी पुत्र धनाकेन पितृमातृश्रेयोऽथ श्रीपद्मप्रभचतुर्विशति[:] कारापित(तः) प्रतिष्ट (ष्ठितः) श्रीनागेंद्रग-छे श्रीश्रीगुणसागरसूरिपट्टे श्रीगुणसमुद्रसुरिभिः] ॥ घोघानगरे प्रसध(सिद्ध)नाम सांडा ।। श्रीश्री ॥ भार्या मुक्तादे सुत वच्छा जंबा ॥ (૨૪) હરખજીનામુવાડાના મંદિરની ધાતુમત્તિને લેખ. (२६५) मनाना श्रीशांतिनाथ ( भानशासन ) रास રની ધાતુમૂર્તાિના લેખ. (૨૮૬) ઘોઘાના શ્રી શાંતિનાથજીના દેરાસરની ધાતુમૂર્તિને લેખ.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy