SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ ભાગ ૧ લે. (२८०) सं० १५१३ वर्षे वैशाष(ख) सुदि १० श्रीश्रीमालज्ञातीय मं० लंका सुत पदमा भार्या लुणी सुत मंडलाकेन मातृपितृश्रेयार्थ श्रीसुमतिनायबिंब का० श्रीपूर्णिमापक्षे श्रीकमलप्रभसूरि(री)णामुपदेशेन प्रतिष्टि (ष्ठि) तं ॥ दीघडिया वास्तव्य ॥ (२८१ ) । सं० १५१३ वर्षे वैशाप (ख) मासे श्रीओएस ज्ञा०सा वीसा मा० वालहदे सु० सा० झांझणरतनाभ्यां भा० झटकादे पु० अमरादिकुटुंबमहिताभ्यां श्रीअंचलगच्छेश श्रीजयकेशरिसूरिगिरा श्रीमुनिसु. व्रतस्वामीविवं स्वश्रेयसे कारि० प्र० श्रीसंघेन । श्रीः श्रीः । ( २८२ ) ॥ सं० १५१३ वर्षे ज्येष्ट (छ) सुदि ३ गुरौ प्राग्वाटज्ञातीय मं० अर्जन भा० अहिवद सु० मं० पेथा भा० रामति सुत हरदासेन स्वश्रेयसे आगमगच्छे श्रीदेवरत्नसूरीणामुपदेशेन श्रीश्रेयांसबिंब कारितं प्रतिष्टा(ष्ठा)पितं च ॥ (२८3) संवत् १५१३ वर्षे येष्ट (ज्येष्ठ) शु० ९ बुधे श्रीश्रीमालज्ञातीय व्य० मालदे सुत केल्हा भार्या हपू () सुत माणिक भार्या माणिकिदेश्रेयसे सुत लष (ख) राजादियुतेन श्रीसुमतिनाथबिंब कारितं प्र. तपा श्रीरत्नशेखरसूरिभिः । पत्तनवास्तव्य । श्रीः । (૨૮૦) લીંબડીના મોટા મંદિરની ધાતુમુર્તિને લેબ. (૨૧) માંડલના શ્રી પાર્શ્વનાથના મંદિરની ધાતુમૂર્તિને લેખ. (૨૨) વીરમગામના શ્રી શાંતિનાથના મંદિરની ધાતુમત્તિનો લેખ (૨૩) માંડલના શ્રીવાસુપૂજ્ય સ્વામીના મંદિરની ધાતુમૂર્તિને લેખ.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy