SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ પ્રાચીન લેખ સંગ્રહ. (२८७) संवत् १५१३ वर्षे चैत्र शुदि ५ बुधे श्रीश्रीमालज्ञातीय श्रे० अमीया मा० रत्नू तयोः सुताः देवराज जेसा वांगा भार्या तेजू तयोः सुतौ होदाशिवाकाभ्यां स्वपितृश्रेयोर्थ श्रीकुंथ(थु)नाथविविं कारितं प्रतिष्टि(ठितं श्रीआगमगच्छे श्रीआणंदप्रभमूरिभिः । चोटीलावास्तव्य ॥ श्रीः (२८८ ) ॥ सं० १५१३ व० चैत्र सु० ६ गुरौ उपकेश....... सा० सल्हराज पु० सा कान्हा भा। कलसिदे पु० धना भा[.] घणश्री पु० चोषा(खा)यु० शीतलनाथविवि का० प्र० धर्मयो० ग० श्रीसाधुरत्नसूरिभिः ( २८८) ___ सं० १५१३ वर्षे वैशाप ख) शु[०] ३ गुरूं(रौ) श्रीजीर्णगढवास्तव्य श्रीश्रीमालज्ञातीय श्रे० जोगा भार्या हांसू सुत श्रे० ढूंढा भार्या वीरू सुत श्रे. गोव्यंद भार्या अमकू भात्रि (भ्रातृ) श्रेष्टि(ष्ठि) गोपाल भार्या अधकूप्रमुप(ख) कुटं(टुं)बनु(यु)तेन स्वश्रेयसे श्रीशांतिनाथव्यं बि)वं कारितं प्रतिष्टि(ष्ठि)तं श्रीपीप(प्प)लगच्छे श्रीरत्नसेष(शेखोरसूरिभिः (૨૮૭) ઘાના જીરાવલા પાર્શ્વનાથના દેરાસરની ધાતુમૂર્તિને લેખ. (૨૮૮) ઉદેપુરના શ્રીશિતલનાથજીના મંદિરની ધાતુમૂર્તિને લેખ. (૨૮) જામનગરના રાજસીશાહના શ્રી શાંતિનાથજીના દેરાસરની ધાતુમત્તિને લેખ.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy