SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ माम १ पो. ( २८४ ) ॥ संवत् १५१३ वर्षे पो(पौ)ष वदि ५ रखौ श्रीश्रीमालज्ञातीय व्यव[0] कर्मा भार्या कर्मादे सुत कान्हाकेन पितृमातृन(नि)मितीत्त) स्वआत्मश्रेयसे श्रीनमिनावि कारितं प्रति० चैत्रगच्छे धारणपद्रिय श्रीलक्ष्मीदेवसूरिभिः ।। ( २८५ ) ॥ सं० १५१३ माघ वदि २ शुक्र श्रीउएसवंशे व्य० गीदा मा० रतनू पुत्र व्य० हापा सुश्रावकेण भार्या भावडि । भ्रातृ मांडण लुणासहितेन श्रीअंचलगच्छे गच्छगुरुश्रीजयकेसरिसूरिउपदेशेन श्रीअभिनंदनम्वामिविवि स्वश्रेयसे कारितं प्रतिष्टि(ष्ठितं श्रीसंघेन चिरं नंदतु ॥ श्रीः ॥ ( २८६ ) ॥ सं० १५ १३ वर्षे मा - - शुक्र श्रीउएसवंशे सा० लाहन भा० हीरादे पु० जीवद मा० सीतादे पु० समधर भा० सहजलदे पु [त्र] सा० बाटा सुश्रावकेण भार्या धनी वृद्धभ्रातृ धमासहितेन श्रीअंचळगच्छे श्रीजयकेसरिसूरिउपदेशेन पर्वपूर्वनप्रीतये श्रीविमलनाथविवि का० प्रति० संघेन ॥ श्रीः ॥ (૮૪) અમરેલીના સંભવજનના દેરાસરની ધાતુમૂર્તિને લેખ. (૨૮૫) જામનગરના શ્રી આદિનાથના દેરાસરની ધાતુમૂર્તિના લેખ. (२.५) पाना भारती धातुभूतिना दोन.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy