SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ પ્રાચીન લેખ સંગ્રહ. ॥ २० १५१२ वर्षे प्रागृ[.] ज्ञातीय श्रे० आसपाल भा० पभू पुत्र धना भा० चमकू पुत्र माधवेन भा० वाल्ही भ्रातृ देवराज मा० रामति देपालादियुतेन श्रीसुमतिबिंबं का० प्र० तपागच्छेश श्रीसोमसुंदरसूरि श्रीमुनिसुंदरसूरि श्रीजयचंद्रसूरिशिष्य श्रीरत्नशेखरसूरिभिः ॥ ॥ श्रीः (२८१ ) ॥ सं०] १५१३ पौष शुदि ७ उकेशवंशे विमलगोत्रे सं० नरसिंहीगन सा० झंझणेन श्रीकुंथुबिंब का० प्र० ब्रह्म --(ह्माणग०) उदयप्रभसूरि तथा भट्टारकश्रीपूर्णचंद्रसूरिपट्टे श्री हेमहंसमृरिभिः (२८२ ) ॥ सं० १५१३ वर्षे पो(पौ) • शु० १० बुधे श्रीमालज्ञातीय म० महिपा मा० धारू पुत्र म० कान्हाकेन भा० सुहासिणि रमकू सुंत श्रे० डुंडा धर्मण टीला राजा भोजा व० हीरू हांसी वनी पौत्र राणामांडणादिकुटुवयुतेन स्वश्रेयसे श्रीमुनिसुव्रतविंबं कारितं प्रतिष्ठितं तपा० श्रीरत्नशेखरसूरिभिः ( २८३ ) सं० १९१३ वर्षे पौष वदि ५ खौ श्रीश्रीमालज्ञातीय पारीक्ष धर्मसी(सिं)ह भा० जासलदे पुत्र राघव वयरू मोकलै एत[:] पितृमातृश्रेयोर्थ श्रीसुविधिनायवित्र का० प्रति० नागेंद्रगच्छे श्रीपद्माणंदसूरिपट्टे श्रीविनयप्रभसूरिभिः ॥ (૨૮૦) પાલીતાણાના માધવલાલ બાબૂના દેરાસરની ધાતુમત્તિને લેખ. (૨૮૧) ઉદેપુરના શ્રી શીતલનાથના મંદિરની ધાતુમત્તિને લેખ. (૨૮૨) પુનાના શ્રી આદિનાથના મંદિરની ધાતુમત્તિને લેખ. (૨૮૩) માંડલને શ્રી પાર્શ્વનાથના મંદિરની ધાતુમત્તિને લેખ,
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy