SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ भाग १ . ( २७७ ) सं० १५१२ वर्षे फागुण सुदि ८ शनौ श्रीमालज्ञातीय मं० कान्हा भार्या राजु सु० सिंघराज मं० विरूयाकेन पितृमातृभ्रातृश्रेयोथ कुंथ(थु)नायचतुर्विंशतिजिनपट्ट[:] कारित[:] । प्रतिष्टि(ठि)त[:] श्रीपू० भ० गुणसुंदरसूरिभिः ॥ ७४ (२७८ ) संवत् १५१२ वर्षे वैशाष(ख) शुदि ३ बुधे अ(उ)पकेशज्ञातीय व्य० पता भार्या नाणू सुत गांगाकेन पितृपितृव्यभ्रातृसर्वपूर्वजश्रेयोर्थ श्रीनमिनायबिवं कारा० प्रतिष्टि(ष्ठि)तं संडेरगच्छे भ० श्री श्री ॥ श्रीशांतिसूरिपट्टे श्रीशालिसूरिभिः] प्रतिष्टि(ष्ठि)तं नायकावास्तव्य ( २७४) स० १५१२ वर्षे जेष्ट(ज्येष्ठ) शुदि ५ दिने प्रागवारज्ञा० मं० सानण भा० तिलक सुत छूटाकस्तस्य स्वसा वारूनाम एतेषां भ्रा० गदाकेन श्रीपार्श्वनाथर्विवं कारितं वर्द्ध(वृद्ध) तपापक्षे भट्टा० श्रीरत्नसिंहसूरिभिः प्रतिष्टि(ष्ठि)तं ॥ (૨૭૭) ઘેઘાના શ્રી સુવિધિનાથના દેરાસરની ધાતુમત્તિને લેખ. (૨૭૮) જામનગરના રાજસીશાહના શ્રી શાંતિનાથજીના દેરાસરની ધાતુમત્તિને લેખ. (२७८) सीया (भावना ) ना सरना धातुभूत्तिना मेम.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy