SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ પ્રાચીન લેખ સમ ( २७३ ) संवत (तू) १५१२ वर्षे मार्ग्रसिर (मार्गशीर्ष) सुदि १५ सोमे श्रीभावडारगछे (च्छे ) । श्रीओसवाल ज्ञा० आसुत्रा गो० श्रे राणा मा० रामति पु० नगा भा० नामलदे पु० वडूया रहीया हमीरयुतेन स्वपित्रोः श्रे० श्रीश्रेयांस०ि का० प्र० श्री वीरसूरिभिः गछ (च्छ ) नायक ( २७४ ) सं० १५१२ बर्षे मार्ग (गर्ग) वदि २ बुधे वाडिजवास्तव्य भा० मूलू भा० धनी पुत्र गोयद पेथा गोयद मा० हूली पेथा मा० नाथी सकल कुटुंब सहितेन स्वश्रेयसे श्री कुंथुनाथवित्रं कारितं श्रीद्विवंदनीकगच्चे वृद्धशाखायां भ० श्री सिद्धसूरिभिः [ ] प्रतिष्ठितं ॥ श्रीरस्तु ॥ छ ॥ ( २७५ ) सं० १५१२ वर्षे पो ( पौष वदि ९ सोमे श्रीश्रीमालज्ञातीय व्यव[०] सेगा स० ........ . णेन भा० अधकूनिमित्त (त्तं) कुटं (टुं ) - बश्रेयोर्थं श्रीश्रीश्रीश्री अजित ।। नाथमुख्यपं ....॥ व० कारि० श्रीपू० भ० श्रीराजतिलकसुराणामुपदेशेन प्रतिष्टि ( ष्ठि )तं ॥ ( २७६ ) संवत् १५ ० १२ (१५१२) वर्षे माह सुदि ५ सोमे श्रीश्रीमालन्या (ज्ञा )वीय सं० धरणा भा० धर्मादे तयोः सुत सं० सूटा भोटा सं० जांटा भवा लाला तेषां मध्ये सूटा भार्या धर्मिणि तया स्वपतिश्रेयोर्थं श्रीशीतलनाथवित्र का० प्र० श्री शीलरत्नसूरिभिः (૨૭૩) જામનગરના શ્રી આ નાથજીના દેરાસરની ધાતુમૃત્તિના લેખ. (૨૭૪) ઉદેપુરના શ્રી ગેાડીજીના ભંડારની ધાતુમત્તિના લેખ. (૨૫) જામનગરના શ્રીઆદિનાથજીના દેરાસરની ધાતુકૂત્તિના લેખ. (૨૭૬) લીંચના મંદિરની ધાતુમૂર્ત્તિના લેખ.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy