SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ७८ भाग १३. ( २६८) ॥९॥ संवत् १५१ १ वर्षे वैशाख वदि ५ शनै( नौ ) श्रीमोढज्ञातीय मं० भीमा भार्या मनू सुत मं० गोराकेन सुत भोला महिराजयुतेन स्वपितुः श्रेयोर्थ(4) श्रीनाथवि कारितं प्रतिष्ठितं विद्याधर गच्छेश श्रीविजयप्रभसूरिभिः ॥ (२७०) संवत् १५११ वर्षे ज्येष्ठ वदि ९ रखौ श्रीश्रीमालज्ञातीय मं० वराद मा० वील्हणदे पितृगतृश्रेयसें सुत मारेण श्रीसुविधिनायविं कारितं श्रीपूर्णिमापक्षे भीमपल्लिय भ० श्रीजयचन्द्रसूरि(री)णामुपदेशेन प्रतिष्ठितम् । श्री. (२७१ ) ___ सं० १५११ वर्षे ज्येष्ट(ठ) वदि ९ रखो श्रीश्रीमालज्ञातीय व्य० विरूआ भा० साधू पु [ • ]वासण मेहासह (हि)तेन स्वपितुन(नि,मितं (तं) आत्मश्रेयो) श्रीअजितनाथवि कारितं प्र० श्रीपिष्प(प)लछे(च्छे) श्रीश्रीविजयदेवमूरिभिः (२७२) सं० १५१२ वर्षे कार्तिक सु० १ रवौ श्रीभावडारगच्छे श्रीपोरवाड ज्ञा० मं० विमल स० म० मांकड भा० धारू पु० पोपाराघवाभ्यां राघवकेन श्रीशान्तिनाथबिं० आत्मश्रे० कारित(तं) प्र० श्रीकालिकाचार्य भ० श्रीवीरसूरिभिः ॥ (૨૬૮) ઉદેપુરના ગોડીજીના મંદિરની ધાતુમૂર્તિને લેખ. (૨૭૦) મહેસાણાના મહાવીરસ્વામિના મંદિરની ધાતુમૂર્તિનો લેખ. (૨૭) જામનગરના શ્રી આદિનાથજીના દેરાસરની ધાતુમત્તિને લેખ. (૨૭૨) ઉદેપુરના શ્રીગેડીઝના ભંડારની ધાતુમત્તિને લેખ.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy