SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ પ્રાચીન લેખ સંગ્રહ, (२६५) संवत् १५११ वर्षे माघसुदि ९ गुरौ श्रीश्रीमालजा (ज्ञा ). पितृ पमरा भा० सूहवदे सुत बाछाकेन भा० प्र० कांऊ द्वि० जीवणि सु० कान्हा पितृ भा० पितृव्य मदा-श्रीचंद्रप्रभस्वामिबिंब का० प्र. पिष्प(प्प)लगच्छे श्रीमोमचंद्रसूरिपट्टे श्रीउदयदेवमूरिभिः॥ जालहरवास्तव्य ॥ श्री॥ ॥ सं० १५ ११ वर्षे माधवदि ३ बुधे श्रीहारिजगच्छे उपकेशज्ञातीय व्यव [ ० ] लुणा भा० धारू पुत्र शवउ भा० सोनल सुत भूभवन पितृव्य चांपा । कर्ममी संग्रामसी ईसरनिमित्तं श्रीशीतनाथवि प्र० भ० श्रीमहेस(श्व )रसूरिभिः (२६७) सं० १५११ वर्षे माघ वदि ५ शुक्रे श्रीश्रीमाल ज्ञा० मं० लुभा सु० मं० देपाल भा० देलखणदे सु. हीराकेन भा० हंसू सु० गांगादिकुटं (टुं) बयुतेन स्वपितृमातृश्रेयोर्थ श्रीआहिनाथादिचतुर्विंशतिपट्टः श्रीपूर्णिया पक्षे श्रीगुणसमुद्रसूरिणामुपदेशेन कारितः प्रतिष्ठितश्च विधिना । बासपाग्रामे शुभं भवतु संवत (त्) १५११ वर्षे वैशाष (ख) शुदि ५ गुगै श्रीब्रह्माणगच्छे श्रीश्रीमालज्ञातीय श्रे० महिणा भा० दऊ सु० धनाभानाभ्यां पितृमातृश्रेयोर्थ श्रीमा( शी)तलनाथबिंब कारितं प्रतिष्टि(ष्ठि )तं श्रीमुनिचंद्रमूरिभिः ॥ व डूवाडावास्तव्य । श्री (૨૬૫) જામનગરના શ્રી આદિનાથજીના દેરાસરની ધાતુમૂર્તિને લેખ. (૨૬) શહેરના મોટા દેરાસરની ધાતુમૂર્તિને લેખ. (૨૭) લીંબડીના જૂના દેરાસરની ધાતુમૂર્તિને લેખ. (२९८) भावना पार्श्वनाथना महिनी धातुभूतिना सेम
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy