SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ ભાગ ૧ મે. ( २६१ ) ॥ सं० १५१० वर्षे फागु० वदि ३ शुक्रे पल्लीवालज्ञातीय मं० मंडलिक भार्या शाणी पुत्र लालाकेन मार्या रंगी मुख्य कुटुंबयुतेन श्रीअंचलगच्छेश श्रीजय केसरिसूरीणामुपदेशेन श्रीचंद्रप्रभवि कारितं 150 ( २१२ ) सं० १९१० वर्षे फा० व० १० शुक्रे श्रीश्रीमालज्ञा० थे । घो ( खो ) ना भा० भोली सु० लखाकेन भ्रातृ सहिसाश्रेयोर्थ मा० माकू श्रीविमलनाथ कारितं प्रतिष्टि ( ष्ठि ) तं श्रीनागेंद्रगच्छे श्रीग ( गुणसमुद्रसूरिभिः तलाडाग्रामे वीरवलाअडक । ( २६३ ) सं० १९१० वर्षे ज्येष्ट ( ४ ) सु० ३ गुौ श्रीश्रीमाल ज्ञातीय श्रे० चांपा मा० लाछू सुत डोसाकेन भा० तिलु सु० मूंजायुतेन स्वमातुः श्रेयसे श्री सुविधिनाथत्रिबं कारितं प्रतिष्ठितं वृद्धतपागच्छनायकभट्टारक श्रीरत्न सिंहसूरिभिः ॥ ( २६४ ) ॥ संवत् १९११ वर्षे माघ सुदि १ श्रीउकेश लोढा गोत्रे सा० छाजू पुत्र सा० जसराज भार्या जसमादे पुत्र सा० कीत ( र्त्ति )पाल सा० सालिग सा० सदयवधैः निजमा० । पुः स्वश्रेयस्यार्थं (योर्थ) श्रीनमिनाथचिव का० प्र० रुद्रपल्लीयगच्छे श्रीदेवसुंदरसूरिपट्टे श्री सोमसुंदरसूरिभिः (૨૬૧) ધાઘાના જીરાવલા પાર્શ્વનાથ દેરાસરની ધાતુકૂત્તિના લેખ. (૨૬ર) સૂરતના ઘેલાભાઇ અમીચ'દના મંદિરની ધાતુકૂત્તિના લેખ. (૨૬૩) હિંમ્મતનગરના મેાટા મદિરની ધાતુમૂર્ત્તિા લેખ. (૨૬૪) સૂરતના નવાપુરાના શ્રીશાન્તિનાથના મદિરની ધાતુકૂત્તિના લેખ.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy