SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ પ્રાચીન લેખ સંગ્રહ, (३०१) ॥ सं० १५१५ वर्षे माघ शुदि ७ दिने प्राम्बाटज्ञाति(तीय) सं० बयरसी भा० जईतू सुत सं० नरगा तेन भा० भरमादे सुत वर्धमान भ्रातृ सं० शिवराज भा० कर्मादे सुत वसुपालादिकुटुंबयुतेन मातृश्रेयोर्थ श्रीअनंतनाथवि कारितं । प्रतिष्ठितं तपागच्छनायकश्रीरत्नशेखरसूरिभिः श्रीरस्तु गंधारवासिना । (३०२) सं० १५१५ वर्षे माघ शुदि १४ बुधे श्रीश्रीमालज्ञा० श्रे० गदा भा० मांकु सु० सिवसी भा० प्रीमी पि० वस्ता डूंगर एतैः नमित्त ( निमित्तं ) आत्मश्रेयोर्थ श्रीश्रेयांसनाथबिंबं का० श्रीपूर्णिणमापक्षे श्रीकमलप्रभसूरिभिः ॥ प्रतिष्टि(ष्ठिीतं ॥ विधिभिः॥ __(303) सं० १५१५ वर्षे फागुण शुदि ५ गुरू(रौ) उपकेशज्ञा० - - बाघा भार्या वल्हादे पुत्र सिंघा भा० रांभलदे पुत्र गंगदासनितेन पूर्वजपुण्यार्थ आत्मश्रेयसे श्रीकुंथुनाथवि का० प्रति० जीरापल्लीयगच्छे भ० श्रीउदयचंद्रसूरिभिः ॥ आस्यापुलीयः ॥ (3०४) ॥ संवत( त् ) १५१५ वर्षे फा० सुदि १२ बुधे श्रीश्रीवंशःशे) व्य० कउडिशाखायां श्रे० वीरधवल पु० ठाकुरसी........देवर पु० गांगासाहतया श्रीअंचलगच्छगुरुश्रीजयकेसरिसूरीणामुपदेशेन स्वश्रेयसे श्रीकुथुनाथबिंबं कारितं प्रतिष्टि(ष्टि)तं श्रीसंघेन ॥ (३०१) नाना श्रीमाहिनायना महिनी धातुभूतिना प. (૩૦૨) ધંધાના શ્રીચંદ્રપ્રભુના દેરાસરની ધાતુમૂર્તિને લેખ. (૩૦૩) અમરેલીના શ્રીસંભવજિનના દેરાસરની ધાતુમૂર્તિને લેખ. (૩૦૪) માંડલના શ્રી પાર્શ્વનાથજીના મંદિરની ધાતુમૂર્તિને લેખ.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy