SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ LY પ્રાચીન લેખ સંગ્રહ. (२५० ) सं० १५०९ चै० शु० ३ प्राग्वाट व्य० मेघा मार्या हीरादे पुत्र व्य० आसाडोडाभ्यां भा० कलु आला पुत्र शिखरादिव टुंचयुसाभ्यां स्वश्रेयोर्थ युगादिवि० का० प्र० तपा० श्रीसोमसुन्दरसूििशष्य श्रीरत्नशेखरमूरिभिः (२५१) ॥ सं० १५०९ व० चैत्र व० ११ शुक्रे उपकेश ज्ञातीय पीहरेचा गोत्र सा० गोवल पु० पदमा भा० पदमलदे तया श्रीमुनिसुव्रतबिं० का प्र० श्रीउपकेशगच्छे श्रीकक(क)सूरिभिः (२५२) ॥ संवत् १९०९ वर्षे वैशाष(ख) वदि ३ दिने । उसवालज्ञातीय श्रे० ठकुरसी भार्या रान पुवात्र) श्रे० देवमी भा० मापरि पुत्र साह वछू भार्या सरू भ्रा रा वीरामहितेन मातृपितृश्रेयसे श्रीसुविधिनाथबिंब चतुर्विशतिपट्ट[:] कारितः उपकेशगच्छे कुक्कदाचार्यसंताने ककमरिभिः प्रतिष्टि(ष्ठि)तं । श्रीः ॥ (२५3 ) संवत् १५०९ वर्षे ज्येष्ट'ठ) शुदि १२ रवौ श्रीश्रीमालज्ञातीय संघवी भोजा भार्या साधू सुतौ मेलु मेदु धनु मेना भार्या धनी स्वपूर्वि(व)जभर्तृआत्मश्रि(श्रे)योर्थ श्रीआदिनाथवि कारितं प्रतिष्टि ष्ठि)तं श्रीलक्ष्मीदेवमूरिभिः । वडावलीवास्तव्य ।। (૨૫) ઉદયપુરના શ્રી શીતલનાથના મંદિરની ધાતુમૂર્તિને લેખ. (૨૫૧) વેર વળના શ્રીચિંતામણિ પાર્શ્વનાથ મંદિરની ધાતુમૂર્તિને લેખ. (૨૫) માંડલના શ્રી પાર્શ્વનાથના દેરાસરની ધાતુમત્તિને લેખ. (२५३) सायना सरनी चातुभूतिना ५.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy