SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ ७५ ભાગ ૧ સે. ( २५४) मं० १९०९ वर्षे ज्येष्ठ वदि ९ गुरौ । स्तंयतीर्थवास्तव्य श्रीश्रीमालज्ञातीय सा० सालिग मा० टबकू सुत सा० गोईयाकेन भा० गुरदे पुत्र जीवण रतन महिराज पहिराजादियुतेन श्रीमुनिसुव्रतविवं का० प्रति० वृद्धतपा श्रीरत्नसिंहमूरिभिः (३५५ ) संवत् १९०९ वर्षे ज्येष्ट(छ) वदि ९ शुक्रे श्रीश्रीमालज्ञातीय श्रे० षे(ख)ता भार्या पे खेतलदे भ्रातृव्य आसा पांचा भार्या डाही द्वि० भा० वाल्ही सुत जूठा शाणा निणदासैः सर्वपूर्वजश्रेयो) श्रीधर्मनाथप्रमुखचतुर्विशतिपट्टः कारितः प्रतिष्टि(छि)तः पिप्पलगच्छे भट्टा० श्रीउदयदेवमूरिभि(भिः) शुभं भवतु ॥ श्रीः पत्तनवास्तव्य ॥ (२५६ ) सं० १५१० वर्षे मार्ग[ ० ]सुदि १० रवौ उ० ज्ञातीय कटारीया गोत्रे वु० हेमराज भा० हीमादे पु० चुडाडा मा० पीखी)मादे पु०---तम(मु)दाययुतेन पितृश्रेयसे श्रीधर्मनाथवि का. प्रतिष्ठितं रत्नपुरीय गच्छे भ० श्रीधर्मचंद्रसूरिभिः ।। (२५७ ) सं० १९१० मार्ग[०] शु० १०............वसजवासि व्य० पी(ख)ममी भा० पांची सुत देवाकेन मा० देवलदे पुत्र पर्वत राउल कर्मणादिकुटुंबयुतेन श्रेयोऽयं श्रीविमलविवं का० प्र० तपा श्रीरतन(न)शेखरसूरिभिः ।। श्रीः (૨૫૪) પુનાના પિરવાલોના મંદિરના ધાતુમૂત્તિને લેખ. (૨૫૫) માંડલના શાતિનાથના મંદિરની ધાતુમત્તિને લેખ. (૨૫૬) ઉદેપુરના શેઠના બાગના મંદિરની ધાતુમત્તિો લેખ (૨૫૭) ઉદેપુરના ગોડીજીના ભંડારની ધાતુમૂર્તિને લેખ,
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy