SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ભાગ ૧ છે. ॥ संवत् १९०९ वर्षे माघ सुदि १० शनौ प्राग्वाट ज्ञातीय श्रेष्टि(ष्ठि)मांडण भार्या सलखू भीमाकेन भार्या सुलेमरिसहितेन आत्मश्रेयसे श्रीआदिनाथवि कारितं । प्र० साधुपूणिमापक्षीय श्रीपुण्यचंद्रमुरीणामुपदेशेन विधिना श्रावकैः ( २४७ ) सं० १५०९ माघ व० ५ ० सो० शिवा पुत्र सो० नांइया मा० सूहव सुत सा० माणिकेन सुत सहना राजादिकुटुंगयुतेन निजमा० सो० वीरा० श्रेयोथ श्रीकुंथुनाथविनं का० प्र० तपा रत्नशेखरमूरिभिः (२४८ ) सं० १५०९ वर्षे फागुण य(व)दि २ बुधे हुंबडज्ञातीय भ्रातृ पातलश्रेयसे ठ० वीरमेन श्रीआदिनाथवि कारितं प्र० श्रीसर्वानंदसूरिसहितैः श्रीसर्वदेवमूरिभिः (२४८) सं. १५०९ फा० व० १० लाडउलि श्रीमाल दो० आल्हा मा० पातू पुत्र दो० रत्नाकेन भा० जीविणि पुत्र सहसा गोपादिकुटुंबगुतेन स्वश्रेयोथै श्रीसुमतिविधि का प्रतिष्ठितं श्रीमूरिभिः (૨૪૬) ઉદેપુરના શ્રીગેડીઝના ભંડારની ધાતુમૂર્તિને લેખ. (૨૪૭) કતારગામના ઑટા મંદિરની ધાતુમત્તિને લેખ. (૨૪) ઉદયપુરના શ્રી શીતલનાથજીના મંદિરની ધાતુમૂર્તિને લેખ. (૨૪૮) પુનાના આદિનાથજીના મંદિરની ધાતુમત્તિને લેખ.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy