SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ७२ પ્રાચીન લેખ સંગ્રહ. (२४२) सं० १९०८ वर्षे ज्येष्ट(ठ) शु० १३ ब(बु)धे प्राग्वट ज्ञातीय श्रे[.] सोमा मा० धरमिणि सुत मालाकेन लाला० मा० गेलू रांभूयुतेन स्वश्रेयोथै श्रीवर्धमानबिंब कारित प्र० तपा श्रीसोमसुंदरसूरिशिष्यश्रीरत्नशेष(ख)रसूरिभिः ॥ कूणिगिरिव्य(वा)स्तव्य । (२४3 ) संवत् १५०९ वर्षे मार्गशीर्ष शुदि ६ दिने उकेशवंशे नाहट गोत्रे सा० धन पुत्र साजणेन भार्या सहनलदे पुत्र मूला गहा गेहा पौत्र हापा नगा भादायुतेन श्रीसुमतिबी(वि) कारि० प्रतिष्टि(ष्ठि). श्रीखरतरगच्छे श्रीजिनराजसूरिपट्टेश्वरश्रीजिनभद्रसूरिभिः ।। (२४४) संवत् १५०६ वर्षे माव सुदि ५ शुक्रे प्राग्व(ग्वा)ट वंशे सं० कर्मट भा० मानु पुत्र उधरणेन भार्या सोहिणी पुत्र आल्हा वीसा नीसासहितेन श्रीअंचलगच्छेशश्रीजयकेसरिसूरिउ( रीणामु )पदेशेन स्वश्रेयसे श्रीवासुपूज्यस्वामिबि कारितं प्र० श्रीसंघेन (२४५ ) सं० १५०९ वर्षे माव शु० ५ उसवाल ज्ञा० दो० सामंत भा० सीतादेव्याः सुतेन दो० समराकेन भार्या जीविणि सुत सहजपाल नरपाल धणपालप्रमुखकुटुंबयुतेन स्वमातृपितृश्रेयसे श्रीआदिनाथचतुर्विंशतिपट्ट[:] कारितः प्र० तपागच्छेशश्रीमत् श्रीरत्नशेखरसूरिभिः श्रीउदयनंदिसूरि श्रीलक्ष्मीसागरसूरिभिर्युतैः (૨૪૨) ઉદયપુરના શીતલનાથના મંદિરની ધાતુમૂર્તિનો લેખ. (ર૪૩) જામનગરના શ્રી આદિનાથજીના દેરાસરની ધાતુમૂર્તિને લેખ. (२४४) श्रीना भारिनी धातुभूत्तिना सेम. (૨૪૫) સૂરતના નેમુભાઈની વાડીના મંદિરની ધાતુમૂર્તિને લેખ.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy