SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ भाग १ सो. ७१ ( २३८ ) ॥ सं० १५०८ वै० शु० ५ खयरवाडा वासि श्रे० हांपा भार्या हांसू पुत्र पदमकेन.....युतेन श्रीश्रेयांसबिंब का० प्रति० तपा श्रीसोमसुंदरमूरिशिष्यश्रीरत्नशेखरमूरिभिः ॥ ( २३८ ) ॥ सं० १६०८ वर्षे वैशाष(ख) शुदि १२ शुक्र प्राग्वाट ज्ञा० मं० रत्ना मा० रनाई पु० सं० सहस सहमकिरण भा० धरणु सुत वजा कुटं(टुं) बयुतेन श्रीकुंथुनाथबिंब कारापितं प्रतिष्टि(ष्ठितं श्रीहेमविमलमूरिभः(मिः) बलासर वास्तव्य |श्री।। ( २४० स (सं). १५०८ वै० ऊकेशे सा० बच्छराज सु० सा० हीरा भा० हेमादे हर्षमदे पु० सा० जग भा० फदूनाम्न्या निनमर्तृश्रेयसे श्रीशीतलविंचं कारितं प्रतिष्ठितं तपा श्रीरत्नशेखरमूरिभिः॥ देवकुलपाटक नगरे । ( २४१ ) ॥ सं०] १९०८ ज्येष्ट(छ) शु० ७ बुधे श्रीश्रीमाल वंशे कउडिशाखायां लघुसंताने मं० धणपाल भा० क्षीमादे पु० मं० मूला सुश्रावकेण(न) भार्या जसू वृद्धभ्रातृ वाछा भ्रातृ० मुरामहितेन श्रीअंचलगच्छेश श्रीजयकेसरिमृरीणामुपदेशेन पितृश्रेयसे श्रीसुविधिदेवर्षि० का० प्र० श्रीसंघेन (૨૩૮) લીંબડીના જૂના મંદિરની ધાતુમૂર્તિને લેખ. (૨૩) શહેરના મોટા દેરાસરની ધાતુમૂર્તિને લેખ. (૨૪૦) ઉદેપુરના બજારના વાસુપૂજ્યના મંદિરની ધાતુમૂર્તાિ લેખ. (૨૪૧) લીંચના મંદિરની ધાતુમૂર્તિને લેખ.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy