SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ પ્રાચીન લેખ સંગ્રહ. ( २२१ ) ॥ सं० १५०६ फा० शुदि ९ श० सा. सोमा मा० रूडी सुत सा० समधरेण भ्रातृ फाफा सीधर तिहुणा गोविंदादिकुटुंबयुतेन तीर्थश्रीशत्रुनयश्रीगिरिनारावतारपट्टिका का० प्र० श्रीप्लोमसुंदरसूरिशिष्यश्रीरत्नशेखरसूरिभिः॥ (२२२ ) ___ संवत् १५०६ चैत्र वदि ५ गुरौ श्रीशीतलनाथविवं कारितं प्र. पूर्णिमापक्षि(तो)यश्रीगुणसुंदरमूरिणा (२२३) सं० १५०६ वर्षे वैशाख शुदि ६ शुक्रे श्रीश्रीमाल ज्ञातीय पितृ मांकड मातृ मेलादे भ्रातृ गांगा गेलानिमित्तं सुत लालाकेन श्रीशांतिनाथविंचं का० चतुर्दशीपक्षे महकरगच्छे भ० श्रीधनप्रभसूरिभिः ।। (૨૧) દેલવાડાના શ્રી પાર્શ્વનાથના મંદિરમાં પર્વતોના આકારના પટ ઉપરને લેખ. (રરર) મહેસાણના શ્રી સુમતિનાથના મંદિરની ધાતુમૂર્તિને લેખ. (૨૩) અમદાવાવાદ ઝવેરીવાડાના શ્રીસંભવજિનમંદિરની ધાત્મ ત્તિને લેખ,
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy