SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ $ ભાગ ૧ લે. ( २२४ ) सं० १५०६ वर्षे वैशाख शुदि ६ शुक्रे श्रीउसवाल ज्ञातीय श्रीवर्द्धमानशाखायां पटवडगोत्रे साहा हावा भार्या हांसल सुत सा० नाकर भा० गांगी पु० मा साकेन श्रीशांतिजिनबिंबं कारितं प्र० श्रीधर्मबोषगच्छेश भ० श्रीसाधुरत्नसूरिभिः । (२५) सं० १५०६ वर्षे वीरपुरवासि नीमा ज्ञातीय श्रे० धर्मसी भार्या नंबू पुत्र माईण भार्या षे(खे)तीप्रमुखकटं (कुटुं) बयुतेन श्रीसुमतिवि पारितं प्र० तपा । श्रीजयचन्द्ररिपादैः ॥ ( २२६ ) ॥ संवत् १५०७ वर्षे मार्य (ग)• सु० ५ मो० उप० सुधा गो० म० तना भा० रूपी पु० म० नरमसेन आत्मश्रे० श्रीश्रेयांसर्विच का० प्र० श्रोकोरंटग० भ० श्रीसावदेवसूरिभिः ॥ ( २२७ ) सं० १५०७ वर्षे माघ सुदि ११ बुधे श्रीश्रीमालज्ञातीय व्य० महिपाल भार्या बूटीकस्याः भ्र(भ्रा, तृशेयो० आत्म० जीव(वि)तस्वामिश्रीविमलनाथवि० प्रति० नागेंद्रगच्छे श्रीगुणसमुद्रमूरिभिः बीरबलात (૨૪) જૂનાગઢના શ્રી મહાવીરસવામીના મંદિરની ધાતુમૂર્તિને લેખ. (२१५) सायना माहिरनी धातुभूतिना सेम, (૨૨) માંડલના શ્રીશાન્તિનાથના મંદિરની ધાતુમૂર્તિને લેખ. (૨૨) ઘોઘાના મેટા મંદિરની હામેના શ્રી નેમિનાથજીના મંદિરની ધાતુમૂર્તિનો લેખ.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy