SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ભાગ ૧ લો. ( २६७ ) सं० १५०६ माघ शुदि ५ रवौ श्रोऊकेश सा० वाछा भार्या चउलदे सु० सा० नगा भा० नामलदे सु० सिंघराजसहितया स्वमर्तु । श्रे० श्रीम० वृद्धतपा० श्रीरत्नसिंहमूरिभि (२१८ ) ॥ संव० १५०६ वर्षे माघ सुदि ५ श [0] श्रीश्रीमालज्ञातीय व्य० कान्हा भार्या हांसू सुत देवा पितृमातृभ्रातृनिमित्तं महं । शिवा भार्या मानूं भ्रातृव्य हरदाससहितेन श्रीआदिनाथवि० चतुर्विंशतिपट्ट [:] कारि० प्र० पिप्पल ग० भ० श्रीविजयदेवमूरिभिः ॥ ( २१८) सं० १५०६ मा० सु० ८ दिने उपकेशज्ञातौ भरहठगोत्रे सा० सहदेव भा० सुहवदे पु० सालिगेन पित्रोनिर्मितं (तं ) श्रीकुंथुनाथर्निवं का० प्रति० श्रीसर्वसूरिभिः ( २२०) ॥ सं० १५० वर्षे मा० ५० ५ दिने श्रीसंडेरगच्छे ऊ. ज्ञा० सा० आमा पु० साता भा० पेढी पु० पिथमा भा० धारु पु० भाषर भा० लाडी पु० पोमा स० स्वश्रेयसे श्रीसुविधिनाथबिंब का० प्र० यशोभद्रसूरिसंताने गच्छेशैः श्रीशांतिसूरिभिः ૨૧૭) કતારગામના ( લાડુઆ શ્રીમાલીના ) ન્હાના મંદિરની ધાતુમૂર્તિને લેખ. (૧૮) જામનગર શ્રી આદિનાથજીના દેરાસરની ધાતુમૂર્તિને લેખ. (૨૧૮) ઉદયપુરના શીતલનાથજીના મંદિરની ધાતુમૂર્તિને લેખ. (२२०) रायपुरना शहना मागना मरिनी चातुभूतिना म.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy