SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ પ્રાચીનલેખસંગ્રહ. (२.१७) ॥ सं० १५०५ वर्षे वै० व० ६ अहम्मदावादवासि श्रीश्रीमाल व्य० ठाकरसी भा० रुपिणि पुत्र ठा० देवाकेन भा० फकूकेन श्रीविमलबिंब का० प्र० तपाश्रीजयचंद्रसूरिभिः॥ (२१४) ॥ सं० १५०५ वर्षे वैशाष नागरज्ञातीय दो। हीरा भार्या मेनू पुत्र दो ॥ राजाकेन भा० रमादे सुत विजायुतेन निजमातृपितृश्व(स्व)श्रेयसे श्रीशांतिनाथविंबं कारितं प्रतिष्टि(ष्ठि )तं श्रीतपापक्षे श्रीरत्नसिंहमूरिभिवृद्धशाला ॥ (२१५) ॥ सं० १५०५ वर्षे प्रा० ज्ञा० सा० माला भा० भादा सुत सा. गोपाकेन भा० सातलदे पुत्र माल्हासीहादिकुटुंबयुतेन स्वश्रेयो) श्रीपदम(म)प्रभाबिंब कारि[0] प्रतिष्ठितं तपागच्छेन्द्रश्रीजयचंद्रमाभिः॥ (२१६) सं० १५०५ वर्षे वामईयावासि प्रा . व्य० देटा भा० सारू सुतया व्य० वयरा भा० फचकूनाम्न्या स्वश्रेयसे श्रीश्रीशीतलनाथबिंब का० प्र० तपाश्रीजयचंद्रसूरिपादैः॥ । (૧૩) જામનગરના શ્રી આદિનાથજીના દેરાસરની ધાતુમત્તિને લેખ. (૨૧૪) સુરતના નેમુભાઇની વાડીના મંદિરની ધાતુમૂર્તિને લેખ. (૨૧૫) ઉદેપુરના ગેડીઝના ભંડારની ધાતુમૂર્તિને લેખ. (ર૧૬) જામનગરના શ્રી આદિનાથજીના દેરાસરની ધાતુમત્તિને લેખ.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy