SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ પ્રાચીનલેખસંગ્રહ. (२०१) संव० १५०४ वर्षे मा० व[.] रवौ प्राग्वाट ज्ञातीय पा० देवराज भार्या करमादे पुत्र सहसराजेन भार्या चमकू पुत्र सायर । रयणायर माणिक्य मांडण धर्मादिकुटुंवयुतेन स्वश्रेयोर्थ श्रीशांतिबिंबं कारितं प्रतिष्ठितं तपगच्छाधिराज || श्रीजयचंद्रसूरिभिः ॥ श्रीः विराटपरे(पुर) वास्तव्य पौत्र हराज भला ठाकरसी (२०२) ___सं० १५०४ वर्षे फागुण सुदि ८ सोमे श्रीश्रीमालशातीय मं० तलसी(सिं)ह भार्या जहेगलदे भ्रातृ वधामण भोजा भार्या माऊ सुत करमाकेन पितृमातृश्रेयोर्थ आत्मश्रेयसे श्रीचतुर्विंशतिपट्ट [6] श्रीश्रीशीतलनाथविवि (बिंबं) कारापितं । पूर्णिमापक्षीय प्र० श्रीगुणसु( सुं )दरसूरिउपदेशेन प्रतिष्टि(ष्ठि)तं श्रीसरिभिः ॥ (२०3) सं० १५०४ व० वैशाख शु [0] ६ शुक्रे श्रीउपकेशज्ञातौ कुर्कटगोत्रे सा० गेला भार्या देमाई पुत्र सा० वाघाकेन भा० वउलदेयुतेन पित्रोः पितृव्यश्रे० श्रीसुमतिनाथबिंबं का० प्र० श्रीउपकेशगच्छे श्रीककुदाचार्यसंताने श्रीकक्कसूरिभिः (૨૦૧) હિંમતનગરના મહેટા મંદિરની ધાતુમૂર્તિને લેખ. (२०२) भांडताना पाव नायना महिनी पातुभूतिना म. (૨૩) ઉદેપુરના ગોડીજીના ભંડારની ધાતુમતિને લેખ.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy