SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ૫૯ भाग १ से. (१८८) : सं० १५०३ वर्षे आषा० शु० ७ प्राग्वाट सा० आका भा० जासलदे चांपू पुत्र सा० देल्हा जेठा सोना षीमाद्यैः चतुवि(वि) शतिजिनबिंबपट्टः कारितः प्रतिष्ठितः श्रीसोमसुंदरसूगिशिष्यैः श्रीजयचंद्रसूरिभिः ॥ (१८) सं० १५०३ वर्षे आषा० शु० ७ प्राग्वाट सा० देपाल पुत्र सा० सुहडसी भा० सुहडादे सुत पीछउलिआ सा० करण भा० चतू पुत्र सा० धांधा हेमा धर्मा कर्मा हीरा हांसा का - ला सा० धर्माकेन भा० धर्मणि सुत सहसा सालिग सहजा सोना साजादिकुटुंबयुतेन ६६ जिनपट्टिका कारिता || प्रतिष्ठिता श्रीतपागच्छाधिराजश्रीसोमसुंदर सूरिशिष्य श्रीजय चंद्रसूरिभिः ॥ (२००) ॥ संवत् १५०३ वर्षे आसाट (वाढ) शुदि १० शुक्रे श्रीप्राग्वाटज्ञातीय श्रे० पी - भार्या लाषणदे तयोः पुत्रैः श्रे० वीरमधीराचांगाख्यैः मातृपितृश्रेयोर्थं श्रीमुनिसुव्रतस्वामिबिंबं कारितं प्र० तपागच्छे वृद्धशाखायां श्रीजिनरत्नसूरिभि: । श्रीसहुआला वास्तव्य (૧૯૮) દેલવાડા ( ઉદેપુર ) ના શ્રીઆદિનાથના દેરાસરના ભોંયરામાંની એક મૂત્તિ ઉપરના લેખ. (१८८) हेलवाडा ( हेपुर ) ना श्रीयार्श्वनाथना मंदिरमां अतीत - अनागतવર્તમાન તીર્થ કર–વિહરમાન અને શાશ્વત એમ ૯૬ પ્રતિમાના એક पट्टछे, ते उपरनो सेम. (૨૦૦) પાલીતાણાના માધવલાલ બાબૂના દેરાસરની ધાતુમૂર્ત્તિના લેખ.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy