SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ૧૮ પ્રાચીનલેખસંગ્રહ (१८५) सं० १५०३ वर्षे माघ व० ३ शुक्रे श्रीश्रीमालज्ञा० पितृ वाछा मातृ राजूश्रेयसे । सुत मोषा। वीरपाल वर्जा एतैः श्रीसुमतिनाथपंचतीर्थी का० प्र० पिष्पलग० त्रिभवीया श्रीधर्मशेखरसूरिभिः ॥ (१८६) संवत् १५०३ ज्येष्ठ शुदि ७ सोम(मे) श्रीचंद्रप्रभाजनबिम्बं प्र० पूर्णिमा श्रीमुनिशेखरसूरिपट्टे साधुरत्नसूरिणा (१८७) संवत् १५०३ वर्षे आषा० शु० २ गुरौ वीसलनगरवास्तव्य प्राग्वाटज्ञातीय सं० सादा भा० सुत सं० वाछा भा० वीसलदे सुत सं० कान्हा राजा मेघा जगा अदा तत्र सं० मेघाभिधेन भार्या मीलणदे सुत सुरदासप्रमुखकुटुंबयुतेन स्वश्रेयसे श्रीसुमतिनाथाबिंब कारितं प्रतिष्ठितं तपापक्षे श्रीरत्नसिंहसूरिभिः । (૧૯૫) જામનગરના રાજશીશાહના શ્રી શાંતિનાથજીના દેરાસરની ધાતુમૂ ત્તિને લેખ. (૧૯૬) મહેસાણાના સુમતિનાથજીના મંદિરની ધાતુમૂર્તિને લેખ. (૧૯૭) મહેસાણાના આંબલી ચૌટાના શાંતિનાથના મંદિરની ધાતુમૂર્તિને લેખ.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy