SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ભાગ ૧લો. (२०४) संवत् १५०४ वर्षे जेष्ट ( ज्येष्ठ ) सुदि १० सोमे श्रीमालज्ञातीय मं० जयता भा० जयतलदे सुत मं० झलाकेन भा० शाणी सुत मं० मेघा राजा भा० बहिन रमादेप्रमुखकुटं(९)बयुतेन स्वश्रेयसे श्रीचंद्रप्रभस्वामिचतुर्विंशतिपट्टः कारितः बृहत( त)पापक्षे श्रीरत्नसिंहमूरिभिः प्रतिष्टि( प्ठि )तः श्रीमभादित्यपुरे (२०५) ॥ सं० १५०४ वर्षे ज्ये० व० ६ रवौ श्रीश्रीमालज्ञातीय श्रे० झलूया भा० चांगलदे सु० नरपतिनाम्ना स्वपितृमातृ श्रेयसे श्रीश्रेयांसबिंबं श्रीपूर्णिमापक्षे श्रीगुण समुद्रसूरीणामुपदेशेन कारितं प्रतिष्ठितं च विधिना श्रीरस्तु (२०६) सं० १५०४ वर्षे आषाढ शु० २ प्राग्वाटज्ञातीय श्रे० चांपा भार्या हमीरदे सुत पूराकेन भार्या मांजू सुत दलादिकुटुंबयुतेन भ्रातृ सायरस्वश्रेयोर्थ श्रीसुपार्श्वनाथबिंबं का० प्र० तपा श्रीजयचंद्रसूरिभिः॥ श्री ॥ (२०४) ॥२॥मना या आश्रीमान! -ali! महिनी यातुभूतिना दे. (२०५) राधनपुरना शान्तिनाथना माहिरनी चातुभूतिना ५. (२०१) हिम्मतनगरना मना महिनी धातुभूत्तिा से.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy